पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे आयुयाध्यायः २४ पराशर उवाच । अधुना संप्रवक्ष्यामि आयुर्दायां गतिं तव ॥ यम्या विज्ञान- मात्रेण कालज्ञो भवति ध्रुवम् ॥ २॥ लग्नेशादष्टमंशाभ्यामायुदाय विचिंतयेत् ॥ दीर्घमध्याल्पयोगत्वं यथावगढतो मम ॥ ३ ॥ स रेऽचरे स्थिते ह्रौ च लग्नरंध्राधिपौ यहि ॥ पूर्णयुगी विज्ञयो नि विशंक द्विजोत्तम ॥४॥ स्थिर लग्मनाथ हि लयेडो इंडमें स्थित तदायुः पूर्णयोगश्व संभवेद्रणिताग्रणीः ॥ ५ ॥ नन्ची स्थिते इंडे स्थिरे स्थिते लवाधिपे ॥ पुर्णायुयोगों विज्ञेयो निर्विशक द्विजोत्तम ॥ ६ ॥ अथातः संप्रवक्ष्यामि मध्यायुयोगमुत्तम ॥ चये लग्नाधिपे विप्र स्थिरे रंध्रपतिर्यदि ॥ ७ ॥ तदा मध्यायुषं ज्ञेयं हो द्वंद्वे मभ्यमानुपः॥अधुनाल्पायुयोगं च तवाने कथयाम्यहम् ॥ अंगाधीशश्वरे यस्य इंडभे रंध्रनायके। तस्याल्पायुर्महाप्राज्ञ निर्वेि शंक द्विजोत्तम ॥ ९ ॥ स्थिरेस्थिरे स्थित हो च लमरंध्राधियों रिज | स्वल्पायुस्तत्र विज्ञेयं सृष्टिकर्ता प्रणोदितम् ॥ १० ॥ पूर्ववत्तनुचंद्राभ्यामागं विचितयेत् || जन्मेदों वा स्थिते द्यूने चान्यस्थे मंदचंद्रयोः ॥ ११॥ त्रिधा योगः समः प्रांत गणिताग्रणीः ॥ एकरूपास्त्रयो योगा आयुषि सुविचिंत येत् ॥ १२ ॥ एकरूपत्वयोगों हो तृतीयो भिन्नरूपकः ॥ इयो- • योगेन संग्राह्यं न ग्राह्यं चैकरूपतः ॥ १३ ॥ योगत्रयं त्रयं रूप भिन्नं भिन्नं भवेडिज । होरालग्नविलग्नाभ्यां प्राप्तायुर्योगनिश्चि- तम् ॥ १४ ॥ लग्नेशादष्टमेशाच्च योगेकः कथितो द्विज ॥ हो- ● रानाभ्यां द्वितीयं योगयोगं विचिंतयेत् ॥ १५ ॥ तृतीय श निचंद्राभ्यां चिंतनीयं सदा द्विज | दुमदने वापि चिंतये लशचंद्रतः ॥ १६ ॥ यंत्रोद्वारमहं वक्ष्ये श्रृणु त्वं तडजोत्तम #