पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरा सारांशः। बलिशुस्य व श षष्ठाष्टमादिकम् ॥ द्वितीयधूननाथेन ज्ञेयं चैवोत्तरोत्तरम् ॥ ४२ ॥ लग्नसप्तमयोर्मध्ये बलवांस्तद्विधी- यते ॥ षष्ठाष्टमेश द्वौं मुख्यौ स्वं व्ययेशमुपलक्षणम् ॥ ४३||हाभ्यां मध्ये अभिप्राय अष्टमंशो हि मारकः॥ षष्ठस्थे पापवाहुल्ये षष्ठेशो मुख्यमारकः ॥ ४४ ॥ मध्यायुषि समायोगे चिंतयेद्विजसत्तम् ।। षष्ठेशाश्रयराशीशदशायां निधनं भवेत् ॥४५॥षष्ठात्यष्ठेतराद्वापि त्रिकोणगोपि मारकः ॥ दीर्घस्यायुषि योगेन चिंतनीयं द्विजोत्तम ॥४६॥ षष्ठस्य वा तदीशस्य त्रिकोणे संस्थितो ग्रहः ॥ तस्याश्रि तस्वाभिराशेर्दशायां निधनं ध्रुवम् ॥४७॥ षष्ठे बलवति विप्र तत्रिकोणे विचिंतयेत् ॥ तदीशे वा त्रिकोणेषु प्रायेणापि मृतिं वदेत् ॥ ४८ ॥ राहुगशिस्तमावेशबलवान्मारकः स्मृतः ॥ लमरं- घडयं मध्ये नाश्रयीभूतमस्ति चेत् ॥ ४९ ॥ सराशिमरको ज्ञेयो ग्रहरीत्या विचिंतयेत् ॥ तत्तद्राशिदशायां तु तदीशायराशि च ॥ ५० ॥ दशायां निधनं वाच्यं पुरा शंभुप्रणोदितम् ॥ अपरे तु चरेत्यादि पूर्ववत्तत्समाप्ति च ॥५१॥ यो राशिः स तु विज्ञेयो मा- रकश्चेति संमतः ॥ तद्दशायां च निधनं निर्विशंक द्विजोत्त- म ॥ ५२ ॥ अत्राध्यायेच सर्वेषां ये योगा गढ़िता मया ॥ तेषां सर्व समालोच्य जातकस्य मृतिं वदेत् ॥ ५३॥ इति श्रीबृहत्पाराश रहोरापूर्वखंडसारांशे मारकभेड़कथनं नाम त्रयोविंशोध्यायः २३॥ अथायुर्दायाध्यायप्रारंभः । मैत्रेय उवाच ॥ कर्मवत्ता महाभाग आयुर्दागहने गतिः ॥ निर्विशंकं समाये व कथयस्व कृपानिधे ॥ १ ॥