पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे मारक मंदाऽध्यायः १३ वधभेशस्तथैव च ॥ आद्यंतमौ च विज्ञयों चंद्राकांतग्रहाविन्६७ दशाक्षिप्तेषु कालेषु मारको मरणप्रदः ॥ दृष्टतागपतेः पार्क नि- र्याणं कथितं बुधैः ।। २७ ।। चेदंगणा यदि गृहेह्यविहीनं पूर्ण सुहधतिसमः सममायुराहुः ॥ वा लग्नपो हितसमारिपरिपूर्ण मध्यं च हीन मिजातकतत्त्वविज्ञाः ॥ २८ ॥ अचुना संग्रवक्ष्या- मि मारकाव्यं ग्रहं द्विज ॥ तस्मात्फलप्रभंदन कथयामि तवा- प्रतः ॥ २९ ॥ स्वात्मकारकलनाच्च चितर्यद्विजसनम ॥ श्रावृष- ष्ठाष्टमं रिष्कं धनं यूनांतरेष्वपि ॥ ३० ॥ सर्वेषां बलवान्स्वेटो मारको ग्रह उच्यते ॥ सलमानले मारकः संज्ञका ग्रहः ॥ ३१ ॥ १ष्ठाधिपस्तु प्रायेण बहुप्रकारेण मारकः ॥ तेषां मध्ये- धिकारी च षष्ठेशो मुख्यमारकः ॥ ३२ ॥ माग्ग्रहाश्रितो राशि- मोरकस्वामिनोऽथवा ॥ ताभ्यां महादशाकाले विंशोत्तर्याः स्थि रादिका ॥ ३३ ॥ पाप मृत्युर्विजानीयान्निविंशंक द्विजोत्तम ॥ मा- रका बहवः खेटा यदि वीर्यसमन्विताः ॥ ३४ ॥ तत्तशांतरं विन रोगकष्टादिसंभवः। षष्ठाविपद्शायां च निधनं भवति ध्रुवम् ॥ ३५॥ न्यूनातिरिक्तभेदेन बहुखेटा यत्र मारकाः ॥ दुर्बलाश्रयराशीशों दशास्वल्पातिंदाभवेत् ॥ ३६ ॥ प्रचलस्य दशायां च महारो- गार्तिमृत्युवत् ॥ भयशोकमृताङ्गीतिस्तस्कराग्निभयं भवेत् ॥ ३७॥ अथमारकदशायां च महत्या निधनाश्रयी ॥ भूतामंतर्दशामाह तवाग्रे कथयामि भोः ॥ ३८ ॥ मारकग्रहाश्रयीभूतमहापाके विचिंतयेत् || कारकाच्चविलनाडा सप्तभाडा द्वितीयकम् ॥ ३९ ॥ षष्ठाष्टरिःफनाथानामपहाराष्टकेमृतिः ॥ तेषामंतदेशाधीशास्ते- षां मध्ये बलाव्यकः ॥ ४० ॥ तदीयांतर्दशाकाले निधन भ भवति ध्रुवम् ॥ अपरा पाककाले तु रोगद्दुःखार्तिवान्दिज ॥४१॥