पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरा सारांश: । चतुरेखालिखेत्तिर्यक् चतुरूई लिखेत्पुनः ॥ १७ ॥ नव कोष्टे त्रया योगा दीर्घगल्पाल्पमायुषि ॥ आद्यत्रये चरं लेख्यं तदध- स्थे क्रमेणच ॥ १८ ॥ चरं स्थिरं द्विःस्वभावं संलिखड्डिजसत्तम ॥ मध्ये स्थिरत्रयं कोष्ठे तदधो द्विःस्वभावतः ॥ १९ ॥ द्वंद्वं घरं स्थिरं लेख्यं निर्विशंकं द्विजोत्तम ॥ अंतत्रये हिःस्वभावं तदधः स्थिरमादिशेत् ॥ २० ॥ स्थिरं इंद्रं चरं विप्र क्रमेण संलिखे- तसुधीः ॥ तिर्यकोष्ठानुसारेण दीर्घमध्याल्पमायुषि ॥ २१ ॥ एवं पंक्तित्रये विप्र आठी पंक्तित्रयेण च ॥ चरोधः स्थिरपंक्तिश्च स्थि रपंक्तिस्थांभयम् ॥ २२ ॥ चतुरस्त्रं लिखेद्यंत्रं नवकोष्ठांतरं हिज ॥ प्रथमांकन संलेख्यमूर्ध्वकोष्ठत्रयात्मके ||२३|| तिर्यक्पको च द्वि- त्रीणि तिर्यक्पंक्तित्रयेष्वपि ॥ तदवोप्युर्ध्वपंक्ती च लिखेदेकं त्रयं हृयम् ॥ २४ ॥ मध्यपंन्यूर्ध्व संलेख्यं द्वयं चैकं वयं पुनः ॥ अं- तपंक्च्यूर्ध्वके लख्यं त्रयं हेकं द्विजोत्तम ॥ २५॥ एवं क्रमेण वै विप्र प्रतिकोष्ठत्रिपंकिषु ॥ दीर्घमध्याल्पआयुष्याद्विज्ञेयानि भवति हि ॥ २६ ॥ अवरोत्तरक्रमेणैव वामभागत्रिकाष्ठकं ।। दीर्घायुश्च वि जानीयान्निविंशंक द्विजोत्तम ॥ २७ ॥ मध्यकोष्ठत्रयं मध्यं दक्षि- कोष्ठत्रयेल्पकम् ॥ सप्तविंशतिका भेदा भाषिता द्विजसत्तम । ॥ २८ ॥ लग्नाष्टमेशयोर्वित्र दीर्घादौ च त्रयंत्रयम् ।। नवकाष्ठं विजानीयादायुःसाधनहेतवे ॥ २९ ॥ तदैव संविजानीयात्कोष्ठां- कलनचंद्रयोः ॥ नव कोष्ठा महाप्राज्ञ विज्ञेया लग्नहोरयोः ॥३०॥ एवं चरादिराशीनां भेदेनापि एथकष्टथक् ॥ नानाभेदादिसंयुक्ते तवामं कथयाम्यहम् ॥ ३१ ॥