पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

is... पूर्वखण्डे मारकमेदाऽध्याय २३ मूलत्रिकोणेषु वा ॥ तत्तत्कालवलान्वितास्तु स्वचरा वर्गोत्तमांओं- पि वा ते सर्वे शुभदा भवंति हि तदा स्वांतर्दशादावपि ॥७५ ॥ इति श्रीबृहत्पाराशरहोरापूर्वग्वंडसारांश बहुयोगफलकथनं नाम द्वाविंशोऽध्यायः ॥२२॥ अथ मारकमैदाध्यायः । त्रिविधाभ्यायुषो योगाः स्वल्पायुमेध्यमोत्तमाः॥ हात्रिंशापूर्व- मल्पायुर्भध्यमायुस्ततोभवेत् ॥ चतुःपष्टयाः पुरस्तात्तु ततो दीर्घ- मुदाहृतम् ॥ १ ॥ उत्तमायुः शतादूर्ध्वं ज्ञातव्यं मुनिससम ॥ चतु- विंशतिवर्षाणामायुर्ज्ञातुं न शक्यते ॥ २ ॥ जपहोमचिकित्सायँर्या- लरक्षां तु कारयेत् ॥ पित्रोर्दोषैर्मृताः केचित्कचिन्मातनहेरेपि || ३ || अपरेऽरिष्टयोगाच्च त्रिविधा बालमृत्यवः ॥ अल्पायु- यौगजातस्य विपद्दा ये मृतिं वदेत् ॥ ४ ॥ जातस्य मध्यमे योगे प्रत्यरिस्तु मृतिर्भवेत् ॥ दीर्घायुयोगजातानां ववभे तु मृतिर्भवेत् ॥ ५ ॥ त्रिपु योगेषु सर्वेषु प्रत्येकं त्रिविधं भवेत् ॥६॥ अल्पायुरल्पमभ्यं तु पूर्णायुस्त्रिविधं भवेत् ॥ मध्यमाइल्पमध्यं तु पूर्णायुस्त्रिविधंभवेत् ॥ ७ ॥ दीर्घायुषोल्पमध्यं तु पूर्णायुस्त्रिविधं भवेत् ॥ एवं बहुविधंप्रोक्तमायुषस्तु विनिर्णयम् ॥ ८ ॥ अष्ट- मक्षं तृतीयं च लग्नादायुरुदाहृतम् ॥ द्वितीयं सप्तमस्थानं मार- कस्थानमुच्यते ॥ ९ ॥ लग्नेशरंध्रपत्यांश्च लमेन्हामोरयोः ॥ पूर्वाण्येवं प्रयुंजीयात्संवादादायुषां त्रये ॥ १० ॥ धरेचरस्थि रहंद्राः स्थिरे द्वंद्वचरस्थिराः ॥ इंडे स्थिरोभयचरा दीर्घमध्या- ल्पकायुषः ॥ ११ ॥ टीका | खरोत चरराश्योयदि लमेशाहमेशौ भवतस्तदा दीर्घमायुः स्विरहस्यमा