पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । लोकयति ॥ ६८ ॥ बुधचंद्रो कुजदृष्टो विषमर्क्षसमर्क्षगो तथै- बोक्तौ ॥ ओजनवांशकसंस्था लग्नेन्दुसितास्तथैवोक्ताः ॥ ६९ ॥ अथ प्राणिनां वृत्तिनिर्णयमाह । अर्थानं कथये हिलग्नशशिनोः प्रावल्यतः खेचरैर्मानस्थैः पि- तृमाशत्रुसमुहृद्भ्रात्रादिभिः स्याहनम् ॥ भृत्याद्वा दिननाथ- लनशशिनां मध्ये बलीयस्ततः कर्मेशस्थनवांशराशिपवशाहू- त्तिं जगुस्तहिदः ॥ ७० ॥ भैषज्यचरमीकरतोयपानपण्येन मुक्ता- मणिविप्रलंभात् ॥ अन्योऽन्यदूतागमवृत्तिमार्गाजीवत्यसो वास- रनायकांशे || ७१ || मंत्रोपदेशरसवादविनोदमार्गैर्वृत्तिजगु:- सकळशास्त्रपुराणमार्गैः ॥ ज्ञानोपदेशपथिभिः क्षितिपालपज्यो जीवन्यसौ खलु पुमान्दिननायकांशे ॥ ७२ ॥ जलोद्भवानां ऋयविक्रयेण कृषेश्च महादविनोदमार्गात् ॥ राजांगनासंश- यवृत्तिरूपान्निशाकगंशे वसनक्रयाहा ॥ ७३ || घातोविवादेन रणप्रहारास्तब्धाग्निवादात्कलहप्रवृत्या ॥ जीवत्य सौ साहस- मार्गरूपया धरासुतांशे यदि चौरवृत्त्या ॥ ७४ ॥ शिल्पादिका - व्याग मशास्त्रमार्गाज्ज्योतिर्गणज्ञानवशाबुधांशे ॥ वेदार्थवेदा- ध्यनाजपाच पुरोहितव्याजक्शात्प्रवृत्तिः ॥ ७५ ॥ जीवां- शके भृसूरदेवतानामुपासकाध्यापकमार्गरूपात ॥ पुराणशास्त्रा- गमनीतिमार्गाहर्मोपदेशेन कुसीदमाहुः ॥ ७६ ॥ सुवर्णमा- णिक्यमजावमूलागवां क्रयजीवनमाहुर्या: ॥ गुडौदनक्षीर- दधिक्रयेण स्त्रीणां प्रलोभेन भृगोः सुतांशे ॥ ७७ ॥ शन्यंशके कुत्सितमागवृत्त्या शिल्पादिभिर्दारुमधाद्यैः ॥ विन्यस्तभारा- ज्जनविप्रलंभादन्योन्यवरोद्भवमूलमार्गात् ॥७८॥ स्वक्षेत्रे स्वनवां- ठाके सुन्ददि वा स्वात्युच्चभागे यदा स्वत्रेष्काणचतुष्टयेषु सहिता