पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे बहुयोगफलाध्यायः २२ गैस्तदोभयचरीयोगः स्मृतः प्रातः ॥ किंचितहनेषु नेत्र नियमो वश्यं नरश्यानताऽत्यंत कष्टकरी नरभ्य सडक स्याह सियोगोद्भवः ॥ ६० ॥ अथ वेसियोगफलम् । तिर्यग्दृष्टि: सत्वसत्यानुकंपी मल्योऽत्यर्थ दीर्घकायोल्स- च ॥ सूतौ यस्य स्याद्यदा वेसियोगस्वल्पद्रव्यों वाग्विलासा- घिशाली ॥ ६१ ॥ अथोमयचरीफलमाह | यस्यस्याजनने किलोभयचरी योगस्य चेत्संभवः सोत्यंत समवायवानपि तदा मर्त्यो भवेत्सद्यशः ॥ नात्युच्चः प्रबलाम- लाऽब्धितनयायुक्तः समृद्धः सदा अत्यर्थ स्थिरमानसः सरलह- क् सर्वेसहः सन्मतिः ॥ ६२ ॥ अथ पुरुषस्त्रीनपुंसकजन्मज्ञानमाह। बलाचलंविलोक्यैषां ग्रहाणां योगकारिणाम् ॥ ६३ ॥ स्त्रीपुंसो निर्णयः क्वीबयोगास्तु तदसंभवाः ॥ ६४ ॥ ओजभे च विषमां- शकोपगैर्लप्स चंद्रगुरुभास्कॉर्नरः ॥ स्यात्तथापि समभे समांशगैः स्त्रीनिषेकसमये प्रसूतिषु ॥ ६५ ॥ लग्नं त्यक्त्वा च विषमे पुत्रदो भास्करात्मजः ॥समे कन्याप्रदः प्रोक्तो नान्यग्रहनिरीक्षितः॥६६॥ अथ षट्क्लीवयोगानाह अन्योन्यं रविशशिनों विषमाविषमर्क्षगों निरोक्ष्येत ॥ इंदु- जरविपुत्रौ वा तथैव नपुंसकः कुरुते ॥ ६७ ॥ वको विषमे सूर्यः समगश्चैवं परस्परालोकात् ॥ विषमझें लभेदुसमराशिगः कुजोऊ- 11