पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । थायोगफलमाह। प्रभुर्विनीतः शुभवाग्विलासः सच्छीलशालीगुणपूर्तियुक्तः ॥ उदारकीर्तिः स्मरतुष्टचित्तो नित्यं नरः स्यादनफाभिवाने ॥ ५१॥ अथ दुरधरायोगफलमाह । सद्वित्तसहारणवाह धात्रीसौख्याभियुक्तः सततं हतारिः ॥ कां- तामुनेत्रांचललालसः स्याद्योगे सदा दौरधरे मनुष्यः ॥ ५२ ॥ अथ ममफलम् । सवित्तसूनुवनितात्मजनैर्विहानः प्रेष्यो भवेत्तु मनुजो हि विदे- शवासी ॥ नित्यं विरुद्ध धिषणो मलिनः कुवैषः केमद्रुमे च मनु- जाधिपतेः सुतोऽपि ॥ ५३ ॥ अथ केमभंगा। चंद्रचतुर्थैः सुनफा दशमस्थितैः कीर्तितोनफा विहगैः ॥ उभ- यस्थितंर्दुरधराकेमद्रुभसंज्ञितोन्यथायोगः ॥ ५४ ॥ यद्राशिसंज्ञे शीतांशुर्नवांशे जन्मनि स्थितः ॥ तद्वितीयस्थितयोग: सुन- फाख्यः प्रकीर्तितः ॥ ५५ ॥ द्वादशैरनफा ज्ञेयो हेदिश- स्थितः ॥ प्रोक्तो दुरधरायोगोऽन्यथा केमद्रुमो मतः ॥ ५६ ॥ प्रालेयांशुः सूतिकाले यदा वा सर्वे: खेटेर्वीक्ष्यमाणः करोति ॥ दीर्घायुष्यं राजयोगं मनुष्यं सत्कोशाढ्यं हंति केमद्रुमेच ५७॥ सर्वे खेटाः केन्द्रचतुर्थषु संस्था दुष्टा योगव्यापि केमद्रुमोऽयम् ॥ दुष्टं सर्व स्वं फलं संविहाय कुर्युः पुंसां सत्फलं वै विचित्रम् ।। ५८ ॥ सर्वेषु चंद्रयोगेषु चंद्रं यत्नाहिचिंतयेत् ॥ केमद्रुमादि- का योगाः संभवेऽस्य लयं ययुः ॥ ५९ ॥ अथ रवियोगानाह। वेमियान्यगतैर्ग्रहेर्द्रविणगर्वेशिः शशांकोज्झितैर्भानोस्तूभय-