पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे बहयोगफलाध्यायः १२ धियोगे बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी । मुख्यस्तु निष्कापटिको महात्मा लोके यशोविनगुणाधिकः म्यात् ॥ १३ ॥ अथ चंद्रयोगाढ़ीनाह । सहस्ररमितश्चंद्रे कंटकादिगते सति ॥ न्यूनमध्यवरिष्ट्रानि वनर्धानेपुणानि च ॥४४॥ स्वांशंधिमित्रस्यांश वा स्थित वा दिवसे अशी | गुरुणा दृश्यते तत्र जातो वित्तमुखान्वितः ॥ १५॥ स्वाधिमित्रांशचंद्र दृष्टो दानवमंत्रिणा ॥ निशाम कुरुते लक्ष्मी छत्रध्वजसमाकुलाम् ॥ विपर्ययस्थ शीतांशी जायतेऽल्पचना नराः ॥ ४६॥ अथाऽधियोगमाह | शशिनः सौम्याः षष्ठं घृने वा निधनसंस्थिता वा स्युः ॥ स्या दधियोगे जातः सौम्यैः सबलैर्धगधशः ॥ मध्यमंत्री म्याद धमबले: सैन्यनायकः स्यात् ॥ ४७ ॥ चंद्राचगतः सौम्यो व मशीलो महाधनी ॥ द्वाभ्यां समोल्पवसुमानकन परिकार्तितः ॥ द्राकमाइहाभाव दरिद्रो दुःखितो भवेत् ॥ ४८ ॥ अथ सुनफानफादुरधराकेमद्रुमयोगानाह शीतांशोर्द्रविणस्थितथ्य सुनफायोगोऽनफांत्यस्थितः स्वांत्य- स्थैः खचर्भवदुरधरा पंकरुहेशोऽज्झितः ॥ चेद्वित्तव्ययगा न चे हिविचर।: केमद्रुमः स्यात्तदा प्राचीनैर्मुनिभिः स्मृताः श्रुतिमि ता योगाः शशांकोद्भवाः ॥ ४९ ।। अथ सुनफायोगफलमाह । भूमीपतेश्य सचिवः सुकृती कृती च नूनं भवेनिजभुजार्जिन- वित्तयुक्तः ॥ ख्यातः सदाखिलजनेषु विशालकांर्त्या बुद्धयाधिकथ्य मनुजः सुनफाभिधाने ॥ ५० ॥