पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांश: । अथ कुसुमयोगमाह | स्थिरलमे भूगो केंद्रे त्रिकोणंदौ शुभेतरे || मानस्थानगते सौरे यांगोयं कुसुमो भवेत् ॥ ३४ ॥ दाना महीमंडलनाथवंद्यो भोगी महावंशजराजमुख्यः || लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥ ३५ ॥ अथ पारिजातयोगमाह | विलमनाथस्थित राशिनाथस्थानेश राशीशतदंशनाथः ॥ केंद्र- त्रिकोणोपगतो यदि स्यात्स्वतुंगगे वा यदि पारिजातः ॥ ३६ ॥ मध्यांतसौख्यः क्षितिपालवंद्यो युद्धप्रियो वाग्णवाजियुक्तः ॥ स्वकर्मधर्माभिरतो दायगी नृपः स्वायदि पारिजातः ॥ ३७॥ अथ कलानिधियोगमाह | द्वितीये पंचमे जीवे बुधशुक्रगुतेक्षिते ॥ क्षेत्रे तयोर्चा संप्राप्ते योग: स्यात्स कलानिधिः ॥ ३८॥ कामी कलानिधिभवः सुगुणा- भिराम: संस्तुवमान चरणो नरपालमुख्यैः सेनातुरंगमवारण- शंख भेरीवाद्यान्वितो विगतरोगभयारिसंघः ॥ ३९ ॥ अथ पारिजातादियोगानाह स पारिजातद्युचरः सुखानि नौरोगतामुत्तमवर्गयातः ॥ समो- पुगंशे यदि गोवनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ४० ॥ करोति पारावतभागयुक्तों विद्यायशः श्रीविपुलं नराणाम् ॥ स देवलोक बहुयानसेनामैरावतस्थो यदि भूपतित्वम् ॥ ४१ ॥ अथ लग्नाधियोगमाह। झाडार नगृहाष्टमस्थैः शुभर्न पापग्रहयोगदृष्टेः ॥ लग्नाधि- योगो भवति प्रसिद्धः पायेंः सुखस्थानविवर्जितैश्च ॥ ४२ ॥ लमा-