पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरासारांशः । योगे जातश्यामरे राजपूज्यो विद्वान्याग्मी पंडितो वा महीपः ॥ सर्वज्ञः स्याद्वेदशास्त्राधिकारी जीवेद्वर्षं सप्ततिर्वत्सराणाम् ॥ १७ ॥ अथ शंखयोगमाह | अन्योन्यकेंद्रग्रहगों सुतशत्रुनाथ लग्नाविषे वलयुते यदि शं- खयोगः || लझाविषे च गगनाधिपतों चरस्थे भाग्याधिपे बल- वृते तु तथा वदति ॥ १८ ॥ शंखे जातो भोगशीलो दयालुः स्त्री- पुत्रार्थक्षेत्रवान्पुण्यकर्मा || शास्त्रज्ञानाचारसाधुक्रियावान जावे- हर्ष वत्सराणामशीतिम् ॥ १९ ॥ अथ भेरीयोगमाह । स्वांत्योदयास्तभवनेषु वियश्चरेषु कर्माधिपे वलयुते यढ़ि भे रियोगः ॥ केंद्रे गते सुरगुरों सितलग्झनाथ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥ २० ॥ दीर्घायुषो विगतरोगभया नरेंद्रा बह्वर्थ- भूमिसुतदारयुताः प्रसिद्धाः ॥ आचारभूरिसुखशौर्य्यमहानुभावा भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥ २१ ॥ ।। ६ ।। ॥ ५ ॥ अथ मृदंगयोगमाह । उच्च ग्रहांशकपतौ यदिकेंद्रकोणे तुंगस्वकीय भवनोपगते बला- ये ॥ लग्नाधिषे चल्युते तु मृदंगयोगः कल्याणरूपनृपतुल्यय- शःप्रदः स्यात् ॥ २२ ॥ ॥ ६ ॥ अथ श्रीनाथयोगमाह । कामेश्वरे कर्मगते स्वतुंगे कर्माधिषे भाग्यपसंयुते च ॥ श्री- नाथयोगः शुभदस्तदानीं जातो नरः शक्रसमां नृपालः ॥ २३ ॥ अथ शारदायोगमाह । बोग: शारदसंज्ञकः सुतगते कर्माधिपे चंद्रजे केन्द्रस्थे दिन-