पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे बहुयोगफलाध्यायः २२ पर्वतनामयोगः ॥ ८॥ भाग्यान्वितः पर्वतयोगजातो विद्यावि- नोदाभिरतः प्रदाता | कामी परस्त्रीजन केटिलोम्जोयशस्वी पुरनायकः स्यात् ॥ ९॥ ॥ ६ ॥ अथ काहलयोगमाह। अन्योन्यकेंद्रगृहगो गुरुबंधुनाथो समाविषे बल्युत यदि का हलः स्यात् ॥ कर्मेश्वरेण सहिते तु विलोकिते वा स्त्रीचे स्वकें सु. खपतौ यदि तादृशः स्यात् ।। १० । ओजस्वी साहसी मुर्खश्वतु- रंगबलैर्युतः ॥ यत्किंचिद्भामनाथस्तु जातःभ्यात्काहले नरः॥११॥ अथ मालिकायोग माह। लग्नादिसतगृहगा यदि सतखेटा जातो महीपतिर नेकगजाश्व- नाथः ॥ वित्तादिंगे निधिपतिः पितृभक्तियुक्तो धीगग्ररूपवन- वान्नरचक्रवतीं ॥ १२ ॥ जातो यदा विक्रममालिकायां भूषः स शूरो धनिकश्च रोगी ॥ सुखादिका चेद्रदेशभाग्यभागी महा- दानपरों महीपः ॥ १३ ॥ पुत्राद्या यदि मालिका नग्पनिर्या थवा कीर्तिमान् जातः षष्ठगृहाहनं च सुखप्राप्त दरिद्रो भवतु।। कामादि गृहमालिका याँदे बहुस्त्रीवल्लभो भूपतिदीर्घायुर्धनवर्जि- तो नरवरः स्त्रीनिर्जितवाष्टमात् ॥ १४ ॥ धर्मादिग्रहमालिका- गुणनिधिर्यज्वा तपस्वी विभुः कर्माद्यो यदि धर्मकर्मनिरतः मं पूजितः सज्जनः ॥ लाभाद्राजवरांगनामणिपतिः सर्वत्रियादक्षको जातो रिःफगृहाइहुव्ययकरः सर्वत्र पूज्यो भवेत् ॥ १५ ॥ अथ चामरयोगमाह । लग्नेश्वरे केंद्रगते स्वतुंगे जीवेक्षिते चामरनामयोगः ॥ सौ- म्यद्वये लमगृहे कलत्रे नवास्पदे वा यदि नामरःस्यात् ॥ १६ ॥