पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरासारांशः । il नाः ॥ नित्यं दुःखितदीना गोले योगे भवंति नराः ॥ ४८ ॥ स वस्वपि दशास्वेते भवेयुः फलदायिनः ॥ प्राणिनामिति विज्ञे- याः प्रवदंति तवाग्रजाः ॥ ४९ ॥ इति श्रीबृहत्पाराशरहोरापूर्व खंडसारांशे नाभसयोगादिफलकथनं नाम एकविंशोऽध्यायः २१ अथ गजकेसरियोगमाह | केंद्रस्थिते देवगुरी मृगांका द्योगस्तदा हुर्गजकेसरीति ॥ दृष्टे सुते दुतः शशांके नीचास्तहानैर्गजकेसरी स्यात् ॥ १ ॥ ग- जकेसरिसंजातस्तेजस्वी धनवान् भवेत् ॥ मैथावी गुणसंपन्नो रा जप्रियकरो भवेत् ॥ २ ॥ ॥ ५ ॥ अथाऽमलायोगमाह | यस्य जन्मसमये शशिरमात् यदि च जन्मनि संस्थः ॥ तस्य कीर्तिरमला भुवि तिष्ठेदायुषोन्तमविनाशनसंपत ॥ ३ ॥ लनाडा चंद्रलझाडा दशमे शुभसंयुते ॥ योगोयममला नाम की- तिराचन्द्रारी॥ ४ ॥ राजपूज्यो महा भोगी दाता बन्धुजन- प्रियः ॥ परोपकारी गुणवानमलायोगसंभवः ॥ ५॥ अथ शुभाशुभयोगमाह | शुभाशुभाच्चे यदि जन्मल शुभाशुभाख्यौं भवतस्तदानी- म्॥ व्ययस्वगैः पापशुभर्विलग्नापापाख्यसौम्यग्रहकर्तरी च ॥ ॥ ६ ॥ शुभयोगभवो वाग्मी रूपशीलगुणान्वितः ॥ पापयोगांद्र- वः कामी पापकर्मपरार्थयुक् ॥ ७ ॥ it ॥ ५ ॥ अथ पर्वतयोगमाह । सौम्येषु केंद्रगृहगेषु सपत्नरंध्रे शुद्धेऽथवा शुभयुते यदि पर्व- तः स्थान ॥ मांत्यप यदि परस्परकेन्द्रयातों मित्रेक्षितो भवति 2.