पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे नामयोगफलाध्यायः २१ दुःखितनीचःप्रेष्या दंडप्रभवा भवंति नराः ॥ ३४ ॥ सलिलोप जीविविभवा बहाशाः ख्यातकीर्तयो दृष्टाः कृपणा मलिना नौसंजाता: खलाः पुरुषाः ॥३५॥ अन्र्तकथनबंधनपापा निष्कि चनाः शठाः क्रूराः ॥ कूटसमुत्था नित्यं भवति गिरिदुर्गवासिनी मनुजाः ॥ ३६॥ स्वजनाश्रयो दयावान्नानानृपवल्लभः प्रकष्टम- तिः ॥ प्रथमेंत्ये वयसि नरः सुखवान्दीर्घायुतपत्रे स्यात् || ॥३७ ॥ आनृतिकगुप्तपालाचौराः कितवाश्च कानने निरताः ॥ कार्मुकयोगे जाता भाग्यविहीना वयोमध्ये सुभगाः ॥ ३८ ॥ से- नापतयः सर्वे कांतशरीरा नृषप्रिया बलिनः ॥ मणिकनकभूष- णयुक्ता भवंति योगेवार्धचंद्राख्ये ॥ ३९ ॥ प्रणताशेषनराधिपकि- रीटरत्नप्रभास्फुरितपादः॥ भवति नरेंद्रो मनुजश्य यो जायते थाँ- गे ॥ ४० ॥ बहुरत्नघनसमृद्धा भोगयुता धनजनप्रियाः समुताः || उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ॥ ४१ ॥ प्रियगीतनृत्यवाद्यनिपुणाः सुखिनश्च धनवन्तः ॥ नेतारो बहु- भृत्या वीणायां कीर्तिताः पुरुषाः ॥ ४२ ॥ दामिन्यामुपका- रिनयसुधनयुक्तो महेश्वरः ख्यातः ॥ बहुसुतरत्नसमृद्धो धीरो जायेत विद्वांश्च ॥४३॥ पाशे बंधनभाजः कार्य दक्षाः प्रपंचकाराश्च ॥ बहुभाषिणो विशीला बहुभृत्याः संप्रतानाच ॥ ४४ ॥ सुबहूनामुपयोज्याः कृर्षावलाः सत्यवादिनः मुखि नः ॥ केदारे संभूताश्चलस्वभावा धनैर्युक्ताः ॥ ४५ ॥ तीक्ष्णा- रसधनहीना हिंसाः सुबहिष्कृता महाशूराः ॥ संग्रामे लब्धश- ब्दाः शूले योगे भवंति नराः ॥ ४६॥ पाखंडवाधिनो वा धनर- हिता वा बहिष्कृता लोके ॥ सुतमातृधर्मरहिता युगयोगे ये नरा जाताः ॥ ४७ ॥ बलसंयुक्ता विधना विद्याविज्ञानवर्जिता मति- १८