पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः 1 सुबहुस्खका मालायां संप्रसृताः स्युः ॥२०॥ विषमाः क्रूरा निः- स्वा नित्यं दुःखार्दिताः सुदीनाश्च ॥ परभक्षपाननिरताः सर्प- प्रभवा भवंति नराः ॥ २१ ॥ सततोयुक्तार्थवशा यज्वानः शा- स्त्रगेयकुशलाश्च ।। धनकनकरत्नसंपत्संयुक्ता मानवा गदायां तु |॥ २२ ॥ रोगार्ताः कुनखा मूखी: शकटानुजीविनो निःस्वाः ॥ भित्रस्वजनविहीनाः शकटे जाता भवंति नराः ॥ २३ ॥ भ्रम- णरुचयो विकृष्टा दूताः सुरतानुजीविनी धृष्टाः ॥ कलहप्रियाच नित्यं विहगे योगे सदा जाताः ॥ २४ ॥ प्रियकलहाः समरसहाः सुखिनो नृपतेः प्रियाः शुभकलत्राः || आठ्या युवतिद्वेष्याः अंगाटकसंभवा मनुजाः ॥ २५ ॥ बहाशिनों दरिद्राः कृषीवला दुःखिताश्च सोहेगा: ॥ बंधुसुहृद्वि सक्ताः प्रेप्या हलसंज़के सदा पुरुषाः ॥ २६ ॥ आद्यंतवयःसुखिनः शूराः सुभगा निरी- हाच ॥ भाग्यविहांना वत्रमध्ये जाताः खळा विरुद्धाश्च ॥ २७ ॥ व्रतनियममंगलपरा वयसो मध्ये सुखार्थपुत्रयुताः॥ दातारः स्थिर- चित्ता यवयोगभवाः सदा पुरुषाः ॥२८॥ विभवगुणाड्याः पुरुषाः स्थिर (युषो विपुलकीर्तयः शुद्धाः || शुभशतकाः पृथ्वीशा कमल भवा मानवा नित्यम् ॥ २९ ॥ निधिकरणं निपुणवियः स्थिरार्थ- सुतः सुता ॥ नयनसुखसंप्रहृष्टा वापयोगेन राजा- नः ॥ ३० ॥ आत्मविदिज्यानिरतः स्त्रीयुतः सत्वसंपन्नः ॥ व्रतनि- यमनिरतो यूपे जातो विशिष्टश्च ॥३१॥ इष्टं करणे दस्युबंधनमु गया वनसेवितोपि मांसादः ॥ हिंसाः कुशिल्पकराः शरयोगे मानवाः प्रसूर्यते ॥ ३२ ॥ वनरहितविफलदुःखितनीचालसाश्चि- रायुषः पुरुषाः ॥ संग्रामबुद्धिनिपुणाः सत्यां जाताः स्थिराः सुभ- गाः ||३३|| इतपुत्रदारनिःस्वाः सर्वत्र च निर्घृणाः स्वजनबाह्याः॥