पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे नामसयोगफलाध्यायः २९ (१४३ ) स्वबंधुयातर्विहगः प्रदिष्टः शृंगाटकं लमनवात्मजस्थः ॥ ९ ॥ घनारिखस्थैस्त्रिमदायर्गेर्वा चतुर्थरन्प्रत्यय संस्थितर्वा ॥ नमस्त- लस्थैर्हलनामयोगः किलोदितायं निखिलागम होः ॥ १०लास्म- रस्थानगतैः शुभाख्यैः पापेश्च मेषूरणबंध्यातेः॥ वज्राभिस्तवि परीतसंस्थैर्यवश्च मिश्रैः कमलाभिधानः ॥११॥ व्यक्त्वा केंद्राणि चेत्खेटा: शेषस्थानेषु संस्थिताः ॥ वापीयांगा भवेदेवं गठितः पूर्वसूरिभिः ॥ १२ ॥ लग्नाचतुर्थात्स्मरतः खमध्याच्चतुगृहस्वर्ग- गर्नचरेंद्रः ॥ क्रमेण यूपश्च शरच शक्तिर्दण्डः प्रदिष्टः खलु जा- तकक्षैः ॥ १३ ॥ लग्नाच्चतुर्थात्स्मरतः खमाद्यात्सप्तक्षगनरिथकूट- संज्ञः ॥ छत्रं धनुश्चान्यगृहत्पूर्वयोग इहार्द्धचंद्रः ॥ १४॥ तनोर्धनायकगृहांतरेण स्युः स्थानषट्के गगनेचरेंद्राः ॥ चक्रा- भिधानश्च समुद्रनामा योगा इतीहाकृतिजाश्च विंशत् ॥ १५ ॥ अथ सप्तसंख्यायोगनामान्याह । ये योगाः कथिताः पुरा बहुतरास्तेषामभावे भवेगोलकगते- युगं द्विगृहगे: शूलस्त्रिगे होपगेः | केदारथ्य चतुर्थसर्वखचरे: पाशस्तु पंचस्थितैः षट्स्थैर्दामनिका च सप्तगृहगवणेति सं- ख्या इमे ॥ १६ ॥ ॥ ६५ ॥ अर्थतेषां फलानि क्रमेणाह अटनप्रयासरूपाः परदेशस्वास्थ्यभागिनो मनुजाः ॥ क्रूराः स्वलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥ १७ ॥ मानज्ञानयु- तांकस्थैर्युक्ता नृपप्रियाः ख्याताः ॥ बहुपुत्राः स्थिरचित्ता मुसल- समुत्था भवंति नराः ॥ १८ ॥ न्यूनातिरिक्तदेहा धनसंचयभा- गिनोऽतिनिपुणाश्च ॥ बंदुहिताश्च सरूपा नलयोगे संप्रसूचंते ॥ ।। १९ ।। नित्यं सुखप्रधाना वाहनबस्वान्नभोगसंपाः ॥ कताः