पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे अटकवर्गफलाध्यायः २० जति मानवः ॥ दद्याच्छुभफला वा कवचे वज्रमंयुतम ||१२३॥ रुद्रैः प्राप्याभिशापं च प्राणर्मुक्को भवेन्नरः ॥ दिक्पलैः स्वर्णय टितां प्रदद्यात्प्रतिमां विधोः ॥ १२४ ॥ आदित्यैर्जलदोषण मान- वस्य मृर्ति वदंत ॥ भूमिं दद्याद्ब्राह्मणाय दश्वा भवेत ॥ १२५ ॥ त्रयोदशमिताभित्र्यवान्मानवो मृत्युमाप्नुयात ॥ वि ष्णोहिरण्यगर्भस्य दानं कुर्याच्छुभातये ॥ १२६ ॥ अचिराजी- वितं जह्याच्छकैः कालेन भक्षितः ॥ वराहप्रतिमां दद्याक्तकेन विनिर्मिताम् ॥ १२७ ॥ राज्ञो भयं तिथिभितस्तत्र हस्तां प्रदीय ते ॥ रिष्टभूपैः कल्पतरोः प्रतिमां च निवेदवेत् ॥ १२८ ॥ ऋषि- चंदैर्व्याधिभयं गुडधेनुं निवेदयेत् ॥ कलहोदुभिर्दद्याइन्नगोभू- हिरण्यकम् ॥ १२९ ॥ देशव्यागोऽर्कचंद्रेः स्याच्छांति कुर्याद्रिचा नतः ॥ विंशत्या बुद्धिनाशः स्यात्कुल्लक्षमितं जपम् ॥ १३० ।। भूमिपक्षरोगपीडा दद्याद्यान्यस्य पर्वतम् ॥ यमाश्विभिर्बन्धुपीडा दद्यादादर्शकंबुधः ॥ १३१ ॥ रामपक्षयुतो मासं नानाशाप्रप- द्यते ॥ सवर्णी प्रतिमां दद्याद्रवेः सप्तफलेः कमात् || १३२ ।। वेदाश्विभिर्बन्धुनो दद्याइोदानकं दश || सल्लेरोगार्थनाडाव अपहोमादिकारयेत् ॥ १३३|| ऋतुपक्षैनः पूज्या बागी- श्वरी तथा ॥ धनक्षयः स्यान्नक्षत्रेः श्रीसूकं तत्र संजपत् ।।१३४।। वसुपक्षे युते मासे न लाभो हानिखेचरैः ॥ सूर्यहोमश्व विधिना कर्तव्यः शुभकांक्षिभिः ॥ १३५ ॥ एकोनत्रिशता चापि चिंता- व्याकुलितो भवेत् ॥ घृतवस्त्रसुवर्णानि तत्र दद्याद्विचक्षणः ॥ त्रि- शता धनधान्याप्तिरिति जातकनिर्णयः ॥१३६॥ सूचन्हिभिर्महो- द्योगः पुत्रसंपणानिभिः ॥ सद्देमवस्त्रलाभश्च चतुस्त्रिंशत्समन्विते ।। १३७ ।। पंचरामैर्भवेळीमान्षत्रिंशत्सुतवित्तदा ॥ १३८ ॥ H