पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

NYERES par बृहत्पाराशरहोरासारांशः । प्रकल्पयेत् ॥ ११२ ॥ भौमाच्च लग्नपर्यंत मेकीकृत्य तु बिन्दवः || पूर्ववणितं कृत्वा वर्षमेवं प्रकल्पयेत् ॥ ११३ ॥ तहर्षे पापसंयु- क्के व्याधिमृत्युभयंभवेत् ॥ वर्षेषु हीनभागेषु तद्भावं वर्जयेत्तदा ॥ ११४ ॥ गोष्टं क्षेत्रं कृषि वापि षष्ठराशी स्थितं शुभम् ॥ क्षीण- राशौ स्थितं द्रव्यं तद्रव्यं नाशतां व्रजेत् ॥ ११५ ॥ विशेश्वरस्य दिग्भागे वित्तमाप्तीति निश्चितम् ॥ रंध्रेश्वरस्य दिग्भाग देहस्तत्र विनश्यति ॥ ११६ ॥ मेपादि यगृहगता वसुसंख्यया तास्तद्भाव- पुष्टिवलबुद्धिकग भवंति ॥ षट् पंच सप्त सहितानि शुभ प्रदान त्रिष्टेककर्णेयुतभानि न शोभनानि ॥११७॥ मिश्रं फलं भवति सागरकर्णयोगे रांगापवादभयदा यदि शून्यभावाः ॥ एकादि कर्णयुतभानुमुखग्रहाणां भिन्नाष्टवर्गजनि सर्वफलंप्रवच्मि ॥११८ अथ मासफलमाह । संक्रमदिने ग्रहाण्यामष्टकवर्गेषु चारवशात् ॥ रेखेच्या च्छुभ- मशुभं मासफलं तहशाद्दिनफलं च ॥ ११९ ॥ टीका जन्मकालीन मष्टकवर्ग संपाद्य यस्मिन्नेवराश्यंतरसंक्रमां भवति तस्मिन्दि- ने सर्वेशमष्टकवर्गरेखास सकलफलं वाच्यम् ॥ ११९ ॥ अथ रेखाशांतिफलमाह | रेखाभिः सप्तभिर्युक्त मासे मृत्युर्नृणां भवत् ॥ सुवर्ण विंशति- पलं दयाहाँ तिलपर्वती ॥ १२० ॥ वसुभिर्जातिहीनः स शीघ्रं मृ- युवशो नरः ॥ असत्फलविनाशाय दद्यात्कर्पूरजां तुलाम् ॥ १२१॥ रेखाभिनंवभिः सन्त्रियते मनुजो ध्रुवम् ॥ अदॆश्चतुर्भिः संयुक्तं राप्तये ॥ १२२ । रेखाभिर्दशभिः शस्त्रात्प्राणांस्य-