पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पपरिणापर मुदायाष्टकवर्गफलमाह । नियोगचक्रं मूर्त्यादिगुण्यमशुशुभमंत्र उसमेतदशा: समीक्ष्य यात्राविवाहसमये • ॥ सर्वकर्मफलोपेतं वर्गक उच्यते ॥ ज्ञेयं गुणदोषजम् ॥१०१ ॥ त्रिशाविक शुभप्रदाः ।। त्रिंशांतं पंचविंशादि गशयों २ ॥ अतिक्षीणफल्म येच राशयः कष्टदु:- सर्वेषु शुभकार्याणि कारयेत् ॥ १०३ || येन्मतिमान्नरः ॥ तत्तज्जन्मप्रभावास्तु पुंस- ०४ ॥ कष्टराशिमुहूर्तेषु वर्जयेन्मतिमान्न- लाभो मध्यात्क्षीण फले चयः ॥१०५॥ लग्नं नर्थवानहि सः॥ विपरीतेन दारिद्रय भवि- २६ ॥ लग्ने यावत्फलं चास्ति तद्दशायाःफ- यपर्यन्तं दृष्टाभावफलानिये ॥ १०७ ॥ अ गे होने च मृत्यवे | मध्यमे मध्यमंयाति १०८॥ खंडत्रयं विनिक्षिप्य दशानयनबत्त- खंडं क्वेशकरं स्मृतम् ॥१०९॥ सोम्यैर्जुष्ट कुंवदेत् ॥ खंडत्रयफलं झाला दशाफल यात् प्रभृति मंदांतमेकीकृत्य फखतिवें । रविशोकृताफलम् ॥ ११९ ॥ तत्समान- मादिशेत् ॥ भन्दात्तप्रभृति लप्रान्तमेचमेव