पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३८) बृहत्पाराशदोरासारांशः । अथ श्लोकद्वयं लमविषयिकमाह । निघने ज्ञहादशांशत्रिकोणे भास्करे मृतिः ॥ निघनेशत्रिकोणे वा सूर्यादिष्वागतेष्वपि ॥ ९६ ॥ षष्ठाष्टमव्ययेशानां स्फुटयो- गगते शनौ ॥ मृतिं तत्र विजानीयात्तत्रिकोणगतेपि वा ॥ ९७ ॥ अथ निधनचंद्रमाह। अष्टमेश त्रिकोणे विधुःस्याद्यदा योगमिंदों तथा तन्नवांशेऽपि वा। तत्रिकोणे प्रयाते मतिनिर्दिशनिश्चयात्स्वल्परेरवोद्भवे वासरे ॥९८ टीका | यो अष्टमभावेशो ग्रहोस्ति तस्य त्रिकोणे यदा विधुयोगंयाति अथवा अष्टमेशोयस्मिनवांशेऽस्ति तस्य त्रिकोणे यदा विधुःप्रयाति तदा स्वल्पस्व- परैखोद्भवेवासरे निश्चयान्मृति निर्दिशेदित्यर्थः ॥ ९ ॥ अथ निधनलमा | जन्मलग्नंदुगानन्द ९ भागाः कमाडेदषष्ट्यंश ६४ राशौ प्रयाते तन ॥ मृत्युजन्मांगनीचोदयें शून्यगे दुष्टपाकोदये देहमुक्ति- भवेत् ॥ ९९ ॥ ॥ ६ ॥ ॥ ६ ॥ टीका जन्मलादुगाः जन्मलग्रस्य चंद्रस्यच नंदभागानवांशाः मादपटश- सशौ चतुःपष्टिनवांगतुल्यराशतनोलझेवाचंद्रेयातिसति देहमुक्तिर्भवेदित्य. ये: अथवा मृत्युजन्मांगनीचोदमे उच्चानीचं सप्तममित्युक्तत्वात मृत्युनीचो- दयं सिंह जन्मांगनीचोदयसम्ममंत्रक रस्तत्रश्यातेतनौलग्नेशून्यन्त्रेशून्यगे लग्माष्टकवर्गे तत्रशून्यं फलंचेत्तदा दुष्टपाकोदये दृष्टग्रहस्पदशायां देहमुक्तिर्म- बंदित्यर्थः ।। ९९ ।। C ऋत्रोदाहरणम् ।। लग्नात् ० १६१३ | ४१२ विष्टायुणिते ६३ जातः २१ . चन्द्रः८ | २५ | २९ | ३८नवांशमान ३२० अंशाखिशुद्ध जाता राशयः ७ एमिर्यु-