पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे अकवर्गफलाध्यायः २० (१३७) तस्य द्वेष्काणस्य योऽधिपतिस्तस्य त्रिकोणे शनैश्वरे याने नम्मिन्वर्षे विवाद परदेशयानं शरीरपीडा मृतिसन्निभास्यात मृत्युतुल्था म्यादित्यर्थः ॥ १३ ॥ अथ निधनार्कमाह | मृत्युपडादशांशत्रिकोणेऽसुरो मृत्युनाथस्त्रिकोणम्थसूर्येमृतिः॥ अ कैलिप्ताहतोगहु लिप्तागणालिमा २१६०० सयुक्त रविमृत्यु- दः ॥ ९४ ॥ भीममार्तंडलिताहतिः कारचकलिताहताल युक्तो रविः ॥ याति यस्मिंस्तदा तत्रिकोणेपि वा केटामाहुः अयं मासि धीमान्वदेत् ॥ ९५ ॥ टीका | मृत्युपति मृत्युभावस्वामी यस्मिद्वादशांशेऽस्ति ततस्तस्मात्रिकोणे सगे राहुति तदामृत्युनाथ त्रिकोणस्थे सूर्यमूतिर्वाच्या पुनः होर्लिागणः कार्यः अर्फलितागणेन संगुण्य चॠलिताविहत्ययलभ्यते तेनार्कलितागणो युक्तः कार्यस्त राज्यादिकं कृत्वा तत्समोडक यदाभवति तदा मृत्युकालो वाच्यः॥१८ अथ निधनाकोदाहरणम् । यथा सूर्यः १० । ४ | १४ | २२ अस्य कलापिंड १८२५ ४१२२ ७१ २८ । २१ । ३९ अस्थ कलापिंडः १४३०९।३९ अनेन गुणांका २६१०५०४५४ चक्रलिप्ता: २१६००व्यांका कला १२०९५ शेषं षष्टि ६० गुणनचकलिप्ता २१६०० माविकला ४० अत्रपूर्व आनी- तार्कलिसा १८२५४ । २२ मध्येयोजिता जाता जातांका ३०३४०१२ अ ६० मक्तेर्लव्धं ५०५१४०२ अस्य ३० भागो १६/२५/४०:२ अस्य भागे शेषराश्यादिनिधना ४२५४१२॥ अर्कलिताः १८२५४ ममलिमा २१४२४ अनयोराहतिः ३८१२७३६६६ चक्रलिमा भक्त २१६०० ब् १७६५९ शेषम् १२०९६ षष्टि ६० ७२५७६० चक्रलिप्ता: २१६०० केले. ब्धम् ३३ अनेनार्कलिप्तांकयुक्ता ३५९०५१५५ अयं राश्यादि ५१० एन- ल्ये मासि क्लेश क्षयं भवति तत्रिकोणे वा ॥ ९५ ॥ १२ १७