पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३३) बृहत्पाराशरहोरासारांशः । युर्ज मृत्युभावस्थितं फलं गुणयेत् सूर्यशेषे द्वादशभक्ते शेषर्क्षयुक्त शेषराशियु- के स्वौ तम्रिकोणेवारिष्टमासं वदेदित्यर्थः अथवा तातमाहात्कल्पये दिति ॥ ८९ ॥ १० ॥ मोनाद्यं मिथुनांतकं प्रथमकं प्रोकं वयः प्राक्तनैः कर्काद्यं वणिजान्तकं तरुणता संज्ञं च मध्यंबुधैः ॥ कुंभांतं स्थविरांतकं च बहुभियंत्तत्फलैः संयुतं तत्सौख्यार्थविशेषकं बलयुते नायं विशेषाच्छुभम् ॥ ९१ ॥ ।। ६ ।। ॥ ६ ॥ टीका | मीनाद्यमिति अत्रवयस्त्रिया मीनायमिथुनांतकं मीनमेषवृषमिथुना एते राशयः प्रथमवयोज्ञेयाः कवणिजांतकं कर्क सिंह कन्या तुला एतराशयः तरुणवयोज्ञेयाः तथावृश्चिक धनुमैकर कुंभा एतेराशयः स्थविरावृद्धवयात्रे- याः यद्यडहुभिः सफलैर्युतं तत्तद्वयसि सौख्यार्थविशेषकं ज्ञेयम् बलयुते नाथं बल्युतग्रहेणयुक्तं विशेषाच्छुज्ञेयम् ॥ ९१ ।। अथ राहुयुक्तगुरुफलम् । राहुयुक्तगुरुराशिग ९ । १२ गुगेँ तन्त्रिकोणमप्यारष्टकारकम् अल्पमृत्युरिपुभावनायको योग नौ मरणसंभवः ॥ ९२ ॥ टीका | द्वयं राहुयुक्त गुरुरिति स्थजन्मल धनमीनराशौराहुरस्ति नत्रराशिगते- गुगे रिसंभवोवाच्यः तत्रिकोणेवा अथवा यत्रकुत्रराशी राहुयुक्तगुरुरस्ति तत्रराशिगते शनावरिष्टसंभवोवाच्यः तत्रिकोणेवा ॥ १२ N ॥ लअंदुतस्त्रशतिमेहकाणे गुरौ त्रिकोणेपि तदीश्वरस्य । वर्षेवि- वा परदेशवानं शरीरपीडा मृतिसन्निभास्यात् ॥९३ ॥ टीका | चेद्यदा चंद्रस्य लमस्यच विद्रिकाणेगुरुरस्तियस्थजन्मनि प्रतिराशो द्रेष्काणजयमस्ति एवंगणनया चंद्रस्यत्रिंशतिमे द्रेष्काणेयुरोसति तदीश्वरस्य