पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अष्टकवरीफलाध्यायः २० टीका | मानां लमादिद्वादशराशीनां शारदक्षिणेन सयमगण विक्रमेण पूर्वोदिदिश राशित्रयं त्रयं ज्ञेयं तत्र लग्नद्रादर्शकादशराशयः पूर्वादिक तथा दशमनवमाप्रमराशयो दक्षिणा दिक मतमष्टपचमराशयः पश्चिमा दिक चतुर्थतृतीय द्वितीयाशयः उत्तरादिक पूर्वदिदिकचष्कम्य प्रत्येकं गशित्र- यस्य सकलफलयुति योगं कृत्वा तत्र समधिक डिश शोमन वाच्यं यत्राल्पफलं तदिशि हानिर्वाच्या ॥ ८६ ।। अथ भावफलमाह । भावं विलोक्य सदसत्फलदायकं यत्तद्राशिसंभवफ्लेश्च तद्- रूपिंडम् ॥ ८७ ॥ पिंडे रेखाताडित भावशेष १२ गतस्मि न्याति सोरिः समायाम् ॥ यस्यां तत्तद्भावहानि च विद्याप्राहुन- शे वाऽथवा तत्रिकोणे ॥ कृत्वा बिंदुभ्यस्तु कालं सुश्रीमां- स्तस्माडाच्यः प्राप्तिकालः शुभवे ॥८८ ॥ 11 171 टीका | भावमिति लग्नपिंड संगुष्यमैः सप्तविंशतिमि विभज्य शेषमे यदा मौरिः प्रयाति तदा तस्य मावफलस्य नाशः स्याउ ||८|| पिंडेन पिंर्ड पिंडे ताडिते भावफलेन गुणयेत द्वादशभके शेषेवम्मिन्समायां वर्ष सौरियति तस्मिन् वर्षे तद्भावहानि विद्यात ज्ञातव्येत्यर्थः अथवा तत्रिकोणइति एवं धीमान् बिंदुभ्यतत्कालं शुभत्वे तस्मात्यासिकालो वायः॥ ८८ ।। C मृत्युभावेशभात्कोणनिघ्नं फलं मृत्युजं सूर्य शेषयुक्त रवौ । तन्त्रिकोणे थवारिष्टमासंवत्तात मातृगृहाद्यैश्रवा कल्पयेत ॥ ७९ ॥ सूर्यजाळ मृत्यवीश्वरांतं च तत्पिडकं ताडितं मृत्युमानेन व सूर्यशेषक्षंगे भास्करे नाशनं तत्रिकोणेऽथवा स्वाहिधिः सर्वतः९- टीका | 4 मृत्युभावेश्वरो पस्मिन् राशावस्ति तत्रिकोणं त्रिकोणजशोधितफलम मु.