पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३४) बृहत्पाराशरहोरासारांशः । यद्यगृहे शून्यफलं भवेच ॥ तत्तद्गमध्ये रविजेथ सूर्ये तदा शरी- रामयपीडनं स्यात् ॥ ८० ॥ ॥ ॥ ६ ॥ अस्योदाहरणम | चंद्राष्टकवर्ग चंद्रालग्रांतं फलैक्यं १५ समाचंद्रांत फलेवयं ३४ एततुल्यादे १५ ३४ धनादिसौख्यं बुधाष्टकवर्गे बुवात फलेक्वं१४ाहांत फलै- क्यं ४२ एत तुल्पाब्दे १ ४४२ धनतनयादिसौख्यं गुरोर्लान फलेक्यं लग्नादगु- तंफलेक्ये ४८ एतल्याब्दे धनादिसौख्यं शुक्राष्टकवर्ग शुक्रालयांत फ लेक्यं ४ एतत्तुल्यादें धनतनयादिसौख्यं भविष्यति एवं प बोद्रव्यम् ।। ७९ ॥ शनेरष्टकवर्गे शून्यं नास्ति इति शनरेष्टकवर्गः ॥ ८० ।। अथ सर्वाष्टकवर्गफलमाह। सर्वाष्टकग्रहफलेवियोज्य चक्रं मृत्यदिगुण्यमशुभं शुभमेव तत्र ॥ जन्मादितः फलसमानदशाः समीक्ष्य यात्राविवाहसम ये बहुमृत्युयुक्तः ॥ ८१ ।। मेषादि भानां सकलाष्टवर्ग उत्पन्नरेखाग- पात्र कुर्यात् ॥ धृत्यादि १८ तत्त्वांतमितं कनिष्ठं त्रिंशावसानं किल मध्यवर्याः ॥ ८२ ।। त्रिंशाधिकं तृत्तमवीर्यदाः स्युः शरीर- सौख्यार्थयशांविशेषाः ॥ स्वस्वाष्टवर्गे यदि वेदहीना: केशाय सौख्याय च वेदपुष्टाः || ३ || दशमभवनरेखाभ्यांधिक लाभ- मानं भवति यदि विहीनं स्याद्वययाख्यं ततोपि ॥ अधिकतरविल- नं भोगसंपत्तिभन्ना विनिमयवशतस्तद्वैपरीत्यं जनस्य ॥ ८४ ॥ मध्या १०त्फलाधिके लाभो मध्यात्क्षीणफले व्ययः ॥ यस्य रेखा- धिक लग्नं भांगवानर्थवान् भवत् ॥ ८५ ॥ प्रादक्षिण्यादिभावनां सकलफलयुति दिकचतुष्कक्रमेण कृत्वा तद्भागतो यः समधि- कफलतः शोभनं हानिमल्पात् ॥ सौम्याः स्वांच्चस्वगहोदित- वचते दिग्विभाग स्वकार्ये वित्तेशाशा मुवित्तं मृतिपतिगत- दिग्भागगे देहनाशः ॥ ८६ ।। ॥ ॥६६॥