पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे] अष्टकवर्गकलाप्यायः २० G यानि फलानि २८ नगे ७ स्नाहितानि १८९२७ वितावशेष •न्मितभे रेवती नक्षत्रगते खले सुखक्षतिः स्यात् अथवा शनेः योमर्थिड: १८ ५. लाष्टमस्थ फलेन ३ गुणितः ५०७ म २७ परिशेष: २१ उत्तराषाढा कृतिका उत्तराफाल्गुनी नक्षत्रगते शनो सुखधनक्षतिः स्यात ।। ७६ ।। प्रयातिवियन्दकं सति दशाद्यष्टेि सति भृशं मग्णनिश्व- ये निगदितं तदा नो मृषा | त्रिकोण भवनं ततोपि मति दृष्ट- पाकोढ़ये प्रयाति मरणं पुभानपि च रक्षकचेच्छिवः ॥ १७ ॥ अस्यार्थः । मंदाष्टकवर्गे यस्मिन राशी वियच्छन्यं भवति तस्मिन्त्राशयाते शनोद शारिष्टे सति वा दृष्टपाकोदये दुष्टदशायां तस्मिन्नन्दके रणनिश्चयों वाच्यः ततोपि कोणे दुष्टदशायां वा मरणं भवति यदि शिवो रक्षिता तदापि मृत्युः स्थात् ॥ ७७ ॥ पुनः भोमफलम् । भौमांतं तनुपः कुजात्तनुलयं यांगे फलानां तथा तत्तुल्यं श रदीह कष्टमनिशं शस्त्रानलोत्थं भयम् || मंदारांगभयोः फलैंक्य- कमिते सौम्योज्झिते शस्त्रभीर्मन्दारेक्यमिते फलक्षतिभयं राहोः सुखानां क्षतिः ॥ ७८ ॥ ।। ६६ ।। ॥६५॥ अस्यांदाहरणम् | यौमाष्टकवर्गे तनुतः लग्नात मीमांत फलेक्यं ३६ अथवा मतं फलं २ उभययिंगफलम् ३८ एतत्तु २ । ३६३८ वर्षे शरीरे व्याध्यादि कष्टम ॥ ७८ ।। अथ शुभाशुभफलमाह । शुभखचरफलेक्य प्राप्तवर्षे नितांतं धनतनयमुखानां भा जन स्यान्मनुष्यः ॥ धरणितनयवर्ग बिंदुसंज्ञातयोगे तनुल्य- मिह वर्षे पापगे मृत्युभीतिः ॥ ७९ ॥ भार्तण्डपुत्राष्टकवर्ग मध्ये