पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । मृत्युयोग: प्रचक्षते ॥ शोध्यादिगुणनं कृत्वा पिंडे संस्थाप्ययत्न- तः ।। ६६ ।। अष्टमस्थफलैर्हत्वा सप्तविंशतिभाजितम् ॥ शता- ध्वं तत्पिडं शतमेव त्यजेग्रतः ॥ ६७ ॥ आयुः पिंडंतु जानी- यात्माग्वलां तु कल्पयेत् ॥ त्रिकोणैकाधिपत्यर्क्षशोधनं विर चय्यच ॥ ६८ ॥ पिंड संस्थाप्य गुणयेल्लम्माष्टमगेः फलैः ॥ सप्तविंशतिहृच्छेष मृत्युकालं वदेहुधः ॥ ६९ ॥ समूलाष्टकवर्गे- च यत्र नास्ति फलं गृहे ॥ तत्र नास्ति फलं तस्य यदा याति शनैश्वरः ॥ ७० ॥ तद्वहे रविचंद्रोचेदशाछिद्रे मृतिं वदेत् ॥ दशा- छिद्रसमायोगे मृत्युरेव न संशयः ॥ ७१ ॥ मंदाष्टवर्ग राशीनां हीनराशौ क्षयो भवेत् ॥ तद्गृहे भास्कर मंदे तस्मिन्काले मृति वदेत् ॥ ७२ || मंदाष्टवर्गापथरिष्टयोंगे दुष्टानि वर्षाणि विचार- यति ॥ पूर्वोक्तसंशोधनती हि शुद्धं पिण्डं सूर्यामान्चिलिखेटथ- क्स् ॥ ७३ || लात्तु मंदान्तमथोफलानामैक्यं शनेलंग्नमुपां- त्यमेव ॥ तद्यांगतुल्ये शरदीहकाले व्याधिं मृति वा परदेशया- नम् ॥ ७४ ॥ धनक्षयं तत्प्रतितुल्यवर्षे तद्योगयोगाब्दसमेतु कष्टम् ॥ सामर्थ्यहीनग्रहपाककाले प्राप्ते तदा निश्चयतो मृतिः स्वात् ॥ ७५ ॥ विलग्नशनमध्यगानि च फलानि संताडयेन- गर्भविहृतानि शेपमितभे खले याति चेत् ॥ तदा धनमुखक्षति तदनु चांगभादृष्टमस्थितैर्विगुणयेणं परिशेषभस्थे शनौ ॥ ७६ ॥ अत्रोदाहरणम् । प्रभृतिमंदांतं फलानि१४४३४३२३४ एतेषामैक्यं २८ एतत्तुल्ये वर्षे शरीरे व्यार्थि वा मूर्ति परदेशयानं धनक्षयं लभते तथा मंदप्रभृति लयांत फ लानि ४५२ एतेषां योगः ११ एतत्तुल्यादे पूर्ववत्कथं उभयोयोग समानाब्दे ३९. पूर्ववडनक्षपादि योगो भवति मृत्युयोगाभावः पुनः विलयाच्छनि मध्ये