पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखढे अएकवर्गफलाध्यायः २० कुजांशे मंदाराभ्यां वीक्षितं यस्य पुंसः ॥ ग्यात्तद्वारा जारिणी चं चला वा वेश्या दासी स्वामिसंतोषनिनी ॥ ५५ ॥ जामित्र मंद- भौमांशे तदीशे मंद भोगे । बेश्या वा जारिणी वापि तस्य भार्या न संशयः ॥ ५६ ॥ पापारुडांगे चंद्रे जामित्रे व्ययगं पित्रा ॥ पापग्रहान्विते शुक्रे स्त्रीहेतोः शुचमावद्दन् । ५७ ॥ शुक्रांशकसमाना स्त्री वर्णरूपगुणान्विता ॥ भवेच्छशांकनुल्या वा दारेशस्थ गुणान्विता ॥५८॥ सपापभागगे विध व्ययेंगना लये- पि चेत् ॥ सपापभार्गवेंगनानिमित्ततः शुचां पदं ॥५९ ॥ सितां- शकप्रमाणिकाः स्त्रियो भवंति सगुणाः ॥ भवेचरांशसंमिताः स्व- नाथतुल्यसगुणाः ||६०|| शुक्रान्मंद त्रिकोणस्थे नष्टं जीव सुख- प्रदम् ॥ तेषां बलाचलत्वेन भार्याया लक्षणं वदेत् ४६१॥ एवमादि फलं ज्ञात्वा निर्दिशेच्छुकवर्गतः ॥ ६२ ॥ अस्योदाहणम् । भृगोषंगपिंडः ४१ शुक्रात्सप्तमः कन्या तस्य फलेन ४ गुणतांकाः १६४ सप्तविंशति २७ भक्तेलेब्धं ६न्य शेषं २ भरणी पूर्वाफाल्गुनी पूर्वापाटा न. क्षत्रगते शनौ जायाकष्टम् अथवा योगपिंड: ४३ रघमानेन ४ गुणितांका: १६४ द्वादश १२ भक्तेलब्धम् १३ व्यर्थ शेषम् ८ वृश्चिकमीन कर्क राशिगते शन जायाकष्टम् ।। ६२ ॥ अथ शनिफलम् । शनैश्वरस्थितस्थानादृष्टमं मृतिरुच्यते ॥ शनैरष्टकवरों च स्वस्यायुष्यं विनिर्दिशेत् ॥ ६३ । लमारप्रभृति संदांत फला- न्येकत्र कारयेत् ॥ लग्नादिकलतुल्यादे व्याधिवैरं समादिशेनू ।। ॥ ६४ ॥ मंदादिलमपर्यंतं फलान्येकत्रसंयुतम् ॥ मंदादिफलतु- ल्याब्दे व्याधिं तस्य समादिशेत् ॥ ६५ ॥ तयोर्योगसमा देत