पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांश: । अस्योदाहरणम् | गुरुः कुंभराशिस्थः, अस्मात्पंचमो राशिमनोस्ति तस्य फलं ४ गुरोर्योग- पिंड: ९१ फलेन गुणितांकाः ३६४ सप्तविंशति २७ भोलेब्वे १३ व्यर्थ शे धं ११ पूर्वाफाल्गुनीपूर्वाषाढाभरणी नक्षत्रगते शनौ संतानकटं अथवा योग- पिंड: ९९ रंध्रमानेन ५ गुणितांका ४५५ द्वादश १२ भक्तेलब्ध ३७ व्यर्थ शेष १९ कुंममिथुन तुलाराशिगते शनी संतान कष्टम् ॥ ४३ ॥ अथ शुक्रफलम् | भूगोष्टकवर्ग च निक्षिप्याकाशचारिषु ॥ येषु येषु फलानि स्यांसि किल तत्र तु ॥४४॥ भूमिं कलवं वित्तं च तद्देशे निर्दि- शेन्नृणाम् ॥ शुक्राज्जामित्रतां लब्धिरेशान्वित दिग्भवा ॥ ४५ ॥ दाराधिपस्थितं क्षेत्रं दाराजन्मर्क्षकं विदुः ॥ तम्यञ्चनीचराशों वा केचिदिच्छति तद्विदः ॥ ४६ ॥ तस्यांशकत्रिकोण वा भार्याया जन्म संभवेत् ॥ लग्नेन्द्रोर्भाग्यभं जन्न लग्नभं परिकीर्तितम् ॥४७॥ तयोः समागमक्षं च कल्पयेत्तत्र बुद्धिमान् ॥ स्वक्षेत्रस्वोच्चगो वापि स्वमित्रगतोऽपिवा ॥४८॥ स्वमित्रांशगतो वापि वक्त- व्यं दारलक्षणम् ॥ शुक्रजामित्रतीलञ्चिस्त्रिकोणाद्देशविक स्त्रियः ॥ ४९ ॥ प्रोक्तराशियेदा द्वारा जन्मर्क्ष संततिस्तदा ॥ अनुक्तरा- शिर्जन्मक्षमस्तिचेन्नास्ति संततिः ॥ ५० ॥ भृगुर्दारेशयुक्तक्षं फलं संख्याः स्त्रियोविदुः क्षेत्रस्त्रीग्रहणेसाम्यं नृपस्य द्विगुणं तथा ॥५१॥ मंदांशे मंदसंयुक्ते मंदक्षेत्रेऽथवा मृगों॥ नीचांशे पापसंयुक्ते नी- चस्त्रीभोगमिच्छति ॥ ५२ ॥ मेदिनी तनय भोगनिवासी मेदिनी भव मदालययुक्तः ॥ मंगलेक्षणयुतः सितस्तदाऽत्यंतसुंदरपरा- अनारतः ||४५.३॥ भौमांशकगते शुक्रं भौमक्षेत्रगतेऽपि वा ॥ भौमे- जयुतहटेश्य परस्त्रीभोगमिच्छति ॥ ५४॥ दारागारे मंदभांशे