पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अष्टकवर्ग फलाध्यायः २० अथ बुथफलम् । बुधात्तुर्य कुटुंबं च धनपुत्रादिमातुलाः ॥ तत्पंचमं मंत्रवि द्यालिपिबुड्यादि चिंतयेत् ॥ ३५ ॥ बुधाष्टवर्ग संशोध्य शेषम्- क्षगते शनौ ॥ बंधुमित्रविनाशादीद्धभते नात्र संशयः ॥ ३६ ॥ अस्योदाहरणम् । K 3 बुधो मकरेऽस्ति, अस्माच्चतुर्थः मेषः १ तत्रस्थं फूले ४. योगडि १३२ फलेन गुणितांका: ५२८ सप्तविंशति २७ भक्तव्यं १९ व्यर्थ शेष १५ स्वातीशतभिषा आर्द्रानिक्षत्रगते शन बंधुमित्रादिकटं अथवा ि १३२ रंत्रमानेन ५ गुणितका ६६० द्वादशभतेव्म ५५ वर्षे शेष० मी- नकर्क वृश्चिक राशिगते शनौ चुंबुमित्रादिकष्टम् । एवं पंचमस्थानाइकुया दि विचारणीयम् ॥ ३६॥ अथ गुरुफलम् । जीवात्पंचमतो ज्ञानं पुत्रधर्मधनादिकम् || गुरोरष्टकवर्गेषु संतानमपि कल्पयेत् || ३७ ॥ गुरुस्थितसुतस्थाने यावच चि द्यते फलम ॥ शत्रुनीचग्रहं त्यक्त्वा सावंतश्च सुताः स्मृताः ॥ ३८ ॥ संख्या नवांशतुल्या वा तदीशस्थाऽथवा पुनः ॥ सुतभे- शनवांशैश्च समानावाधिकल्पयेत् ॥ ३९ ॥ गुरोरष्टकवर्गेषु शोभ्यशेषफलानि च ॥ रातिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ व्ययार्थसुतसंस्थैव पापैः स्याक्षणसंततिः ॥ ४० ॥ गुरोरष्टकवर्गेषु सुतराशिस्थितं समम् ॥ अल्पात्मजः स् विज्ञेयो गुरौ पंचमगेपि वा ॥ तदीशयोगदृष्टे वा तदा पुत्रान्स- मादिशेत् ॥ ४१ ॥ एतेंबहुप्रकारेश्च कल्पयेत्कालवित्तमः ॥ बहुलक्षणसंयोगे तदा तस्मिन्समादिशेत् ॥ ४२ ॥ वंशया दियोगाश्च पुरस्ताहक्ष्यते मया ॥ पूर्वोक्तलक्षणेनात्र बशभर्तुः समारोदित्॥ ४३ ॥ .१५