पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहरहोसारांशः | रगलेऽपि वा । चन्द्रात्सुखेष्टमे राशस्त्रिकोणे दिवसाधिपे ॥२९॥ मात्रात्रियोगमस्तीति निर्दिशतः पितुः ॥ पितुर्वा मासुचि- ताया भास्करादीन प्रकल्पयेत् ॥ ३० ॥ ॥६॥ अस्योदाहरणम् | चंद्रो धनराशावस्ति, अष्टमः सिंहराशिस्तस्येशः सूर्यः, अयं धनियनक्ष- त्रेऽस्ति अतः धनिष्ठा ज्येष्ठा रेवती एतेषु नक्षत्रेषु आयामो व्याधिदुःखादि लभेत् । तस्मादेतेषु नक्षत्रतृतीयेषु शोभनं न कुर्यात् । तथा चंद्रात्सुखस्थानं मीन: १२ अस्थफल ३ चंद्रस्थ शुद्धयोगपिंडः ९१ फलेन गुणितांका: २७३ सप्तविंशति २७ भक्तब्धं १० व्यर्थे शेषं ३ कृत्तिका नक्षत्रं तत्रिकोणे कृत्ति- का उत्तराफाल्गुनी उत्तराषाढा नक्षत्रगते शनो मातृकष्टम् । अथवा योगपिं- ड: ९१ रंघमानेन २ ग्रणितांकाः १८२ द्वादशमलव्धं १५ व्यर्थ शेषं २ वृ षभकन्यामकरराशिगते शन मातृकष्टं मात्रभावे तत्समानस्य कटस् ॥ ३०॥ अथ भौमफलमाह । भौमाष्टवर्गे संचित्य भ्रातृविक्रम धैर्यकम् ॥ भोमस्थितस्य सहजो राशिश्रीगृहं स्मृतम् ॥ ३१ ॥ त्रिकोणे शोधनं कृत्वा यत्र भूयांसि तत्र च ॥ भूमिर्भवति भार्या वा ग्रहगेहोऽथवा यदि |॥ ३२ ॥ भोंगो बलविहीनश्चेदीर्घायुर्भातको भवेत् ॥ फलानि यत्र क्षीयंत तत्र भूमितराः स्मृताः ॥ ३३ ॥ तद्राशि- फलसंख्यैश्य वर्धयच्छध्य पूर्ववत् ॥ शेषभृक्षं शनौ याते भ्रातृ- हानिं विनिर्दिशेत् ॥ ३४ ॥ ॥ ६ ॥ ॥ ६ ॥ अस्योदाहरणम् | मौमः मीनराशिस्थः अस्मात्तृतीयराशिः वृषभः तस्य फलं २ भौमस्य योगपिंड: ५९ फलेन गुणितांका ११८ सप्तविंशति २७ भक्तेले ४ व्यर्थ शेष १० मवा तत्रिकोणमयामुलाश्विश्विनीनक्षत्रगते शन भ्रष्ट अथवा मोमयोगपिंड: ५९ रंधमानेन ३ वर्द्धितः १७७ द्वादश १२ मई २४ शेष धनराशिः तत्रिकोशे धन मे षसिंहराशिगते शनी अतकम् ॥३४॥