पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे अटकवर्गफलाध्यायः २० (१२). • पितृश्रेष्ठो भवेत्सुतः ॥ सूर्याष्टवर्गे यच्छून्यं मासं संवत्पर प्रति ॥ १९ ॥ विवाहव्यवहारादिमासेऽस्मिन्वर्जग्रन्सदा ॥ कहां मास दुःखानि शून्यमासे भवति च ॥ २० ॥ एवमादिफलं झाल्या मासं प्रति समाचरेत् ॥ संशोध्य पिंडं सूर्यस्य रंध्रमानेन वर्डयंत् ।। २१ ।। द्वादशादिहृताच्छेषं मेषादिगणयेत्पुनः ॥ तस्मिन्मासे मृतिं विद्यात्तत्रिकोणगतेपि वा ॥ २२॥ सूर्यादिकल्पयेत्त्वन्ये परतो भास्करे मृतिः ॥ विशेषं भावसूत्रे पितुर्दायादिकं दिशेत ॥ २३॥ अस्योदाहरणम् । अर्कस्थितस्य नवमो राशिः पितुगृहं अत्र सूर्यः कुंभस्थः अम्मो राशि: तुला तत्रस्थं फलं ६ सूर्यस्य संशुद्धिः पिंडयोगः ९१ अयं तुलायां फलस्य गुणितांकाः ५४६ इदं सप्तविंशति २७ भक्केव्वम् २० व्ययें शेष ६ आर्द्रानिक्षत्रगते शनी पितकष्टं तत्रिकोणगते कम् आर्द्रास्वातिशतभिषान- क्षत्रगते शनो पितृकष्टम् अथवा संशोव्य सूर्यपिंड: ९१ तुलायां रंजमानेन ३ गुणितांका २७३ द्वादश १२ भक्तेलब्धं व्यर्थ २२ शेषं ९ धनराशि: तत्रिकोणगे ९ | १ | ५ घनमेषसिंहराशिगते शनौ पितृकष्टम पितरमावे पि तृसमस्पकष्टम् ॥ २३ ॥ अथ चंद्रफलम् । चंद्राश्चतुर्थंगे मातुः प्रासादग्रामचिंतनम् ॥ चंद्राष्टवर्ग शून्यं च शून्यराशिगते विध ॥२४॥ तन्नक्षत्रं परित्यज्य शुभकर्माणि कार येत् ॥ चंद्राष्टमे शनिक्षेत्रत्रितयेषु विशेषतः ॥ २५ ॥ आयाम- व्याधिदुःखानि लभते नात्र संशयः ॥ चन्द्वात्सुखफलात्पिण्डं वर्धयेच्छोभ्यपूर्ववत् ॥ २६ ॥ शेषे मृगे शनौ याते मातृहानिं चिनिर्दिशेत् ॥ तत्रिकोणेषु वा केचिदशाछिद्रेषु कल्पयेत् ॥ २७॥ चन्द्रसुतस्थाने भौमे वा भास्करात्मजे ॥ दृश्यते वा स्थानं पूर्वोक्ते कालसंगते ॥ २८ ॥ तदभावे स्वयं मृत्युर्देशल्पा-