पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । बेत् ॥ ४ ॥ आयुष्य जीवनोपायं दुःखशोकमहजयम् ॥ सर्वशयं मरणं मंदेनैव निरीक्षयेत् ॥ ५ ॥ रविः पिता शशी माता भ्राता भौमो बुधः सुहृत् ॥ मातुलेयः स्मृतो जीवो ज्ञानपुण्ये स्त्रियः सितः ॥ एषामृक्षेच तत्काले मरणं कुरुते शनिः ॥ ६ ॥ तसत्कारकभावकर्णगुणितं शोध्यावशिष्टं फलं विंशत्या सह सप्त- भिश्च विहृतं तच्छेषतारा शनौ ॥ तातः स्याज्जननी सहोदरजवी बंधुः सुतः स्त्री स्वयं ततुल्यं विलयं प्रयांति विपुलं श्रीनाथहे- तुश्च वा ॥ ७ ॥ आदित्याष्टकवर्ग च निक्षिप्याकाशचारिषु ॥ अ- कैस्थितस्य नवमो राशिः पितृगृहं स्मृतम् ॥ ८ ॥ तद्राशिफलसं- याभिर्वर्डयेद्योगपिंडकम् ॥ सप्तविंशोहृतं शेषं नक्षत्रं यांति भानुजम् ॥ ९ ॥ तस्मिन्काले तस्य तस्य भावस्यार्ति विनिर्दिशे- तू ॥ तस्मिन्काले पितृकेशो भवतीति न संशयः ॥ १० ॥ तन्त्रि- कोणगते वापि पितापितृसमोऽपि वा ॥ मरणं तस्य जानीया- हशाछिद्रेषु कल्पयेत् ॥ ११ ॥ अर्कात्तु तुर्यगे राहौ मंदे वा भूमि- नंदने || गुरुशुकेक्षणमृते पितृहा जायते नरः ॥ १२॥ लमाये- दुरुस्थाने याते सूर्यसुते यदि ॥ पित्रोर्नाशं तदा काले वीक्षिते पापसंयुते ॥ १३ ॥ दशानुकूलकालेन योजयेत्कालवित्तमः ॥ ल मात्सुखेशराशीशदशायां च पितृक्षयः ॥ १४॥ सुखनाथदशायां तु बहुप्राप्तेश्च संशयः ॥ पितृजन्माष्टमे जातन्तदीशे लनगेपि या ॥ १५ ॥ तव पितृकार्याणि कारयेन्नात्र संशयः ॥ सुखशे लाभलस्थे चंद्रलग्नाहिशेषतः ॥ १६ ॥ पितृगृहं समायुक्ते जा तः पितृवशानुगः ॥ तेनैव पितृकार्याणां कर्मशेष समापयेत् ॥ ॥ १७ ॥ पितृजन्मतृतीय जातः पितृधनाश्रितः ॥ पितृकर्म गृहे जातः पितृतुल्यगुणान्वितः ॥ १८ ॥ तदीडोयोध