पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

....... पूर्वखंडे अटकवर्गफलाध्यायः २० दुका: ॥ बुधस्य संख्या शेषाणां ग्रहगुणैर्गुणयेत् एव कार्याः ॥ ३ ॥ इति बृहत्पाराशरहांगपूर्वखंडसारांशे पिंडाल- कियन नामैकोनविंशोऽध्यायः ॥ १९ ॥ अथ राशिग्रण्मकचक्रम् | 11 अथ ग्रा ये | छ | म क सि क | तू | वृध! म | ॐ मी | रा || सनम.. + 10€ | 8 |10|1975 197 914 अथ ग्रहराशिपिंडानयनीदाहरणम | एकाधिपत्य शोधित सिद्धांकेषु तत्तग्रहाश्रित राज्यवः स्थितमकानां तत महगुणकैर्गुणयित्वा गुणितांकानां योगे ग्रह पिंडो भवति पुनः राशिगुणकयु मितराश्यंको राशिपिंडो भवति । तद्यथा कुंभन्यो विगुरु कुंभाधःस्थांक : रविगुणका: ५. गुरौ गुणांका १० गुणयेत गुणितांका: ५ ।१० मीनाशि तो शुकभौमौ तयोः राशेरधःस्थांक १ शुक्रगुणकाः ७, भोमगुणका ८ सु ण्येन गुणितांकाः ७ | धनराशिसहित श्रंद्रस्तस्य शेरधःस्थ.. इगुणितौ ५ गुणितांका: १० मकराश्रितो शनिबुधौ तमो राशेरधःस्थांकः ● गुणितानां योगे ग्रपिंड ४० पुनः राशिपिंड: कुंभाव: १ कुंमराणकाः ११ गुणितांका: ११ मीनाघःस्थांक: १ मीनगुणका: १२ ,

१२.

सिंहाध: १. सिंहगुणका: १० गुणितांकाः १० धनाव: २ धनगुणकाः ९ गुणितांका: १८, गुणितानां योगे राशिपिंड ५१ उमयोयोग योगविह ९९ एवं सूर्याष्टकवर्गे पिंडं अनया रीत्या सर्वत्र ज्ञेयम् । इति श्रीबृहत्पराशर- होरापूर्वखंडसारांशे पिंडोत्पत्तिकथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥ उद्‌घटका अथाष्टकवर्गफलमाह | आत्मप्रभावशक्तिश्च पितृचिंता रवेः फलम् ॥ मनोबुद्ध प्रसा दं च मातृचिंतामृगांकतः ॥ १ ॥ भ्रातृसत्वं गुणं भूमिं भौमे तु विचिंतयेत् ॥ २ ॥ वाणिज्यकर्मवृत्तिश्च बुधेन तु विचिंतये ॥ गुरु देह पुष्टिं च बुद्धिपुत्रार्थसंपदः ॥३॥ भृगोर्विवाहकर्माणि भो स्थामःच वाहनम् ॥ वेश्यास्त्रीजनगात्राणि शुक्रेक निरीक्ष