पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२४) वृहत्पाराशरहोरासारांश:। स्वाप्यम् अत्र तु कल्पितोदाहरणम् मीनो ग्रहयुक्तः फलाधिक ४ धनमहि तस्त्रिकोणशोधनफलेन हीनः तेन मौनाधी यथास्थितफलं स्थापित भः शून्यं स्थापित पुनः उभ्यक्षेत्रे ग्रहसंयुक्ते सति तत्रशोधनं न कार्यम् स यथा सूर्याष्टकवर्गे मीनो ग्रहसहित फलं १, धनोऽपि ग्रहसहितं फलं अ शोधनं नास्ति तेन यथास्थितफलं स्थापितं पुनः क्षेत्रद्वये ग्रहहीने फलसाम्बे सकलं त्यजेदिति स्थानद्वये शून्यं स्थाप्यं तद्यथा भृगोरष्टकवर्गे वृषाधः फलं १, तुलाध: त्रिकोणशोधनफलं १. वृषतुल अहरहितो फलेन तुल्यौ तेनात्र स्थानद्वये शून्यं स्थापितं अथवा एकत्र फलं १, अन्यस्मिनशून्यं, तदा फ लाघः शून्यं, शून्याधः शून्यंस्थाप्यं तद्यथा शनेरष्टकवर्गे मैपाधः त्रिकोण शोधनफलं ०. वृश्चिकाधः फलं १ अबोभयस्थाने शून्यं स्थापितं यदा एकत्र कमधिकं अन्यत्र फलमूनं तदा ऊनफलेनाधिकफलं संशोध्यावशेषं संस्था- भ्य तद्यथा लम्झाष्टकवर्गे त्रिकोणशोधितफलं वृषाधः ३,तुलाध: १,अत्र शोध्यं वृषाधः २. तुलाधः १ स्थाप्यं पुनः यदेको राशिर्ब्रहसहित अन्यो ग्रहरहितः द्वयोः फलं तुल्यं भवति तदा सुग्रहराशो यथास्थितं फलं स्थाप्यम ग्रहरहिते राशो शून्यं स्थाप्यं अत्र तु कल्पितोदाहरणं मषोग्रहरहिस्ततत्रस्थं फलं ३- रहतं तत्रस्थं फलं ३ अत्र फलतुल्यत्वात्समहमेषाधः यथास्थितं फलं स्थापित ३. वृश्चिकाचः शून्य स्थाप्यं पुनः कुलीरसिंहयोः सर्वत्र यथास्थि तं फलं स्थाप्यं एकाधिपत्यशोधनाभावः एवं सर्वत्र ज्ञेयं । इति श्रीबृहत्पारा- शरदोरापूर्वखंडसारांशे एकाधिपत्यशोधनं नाम अष्टादशोऽध्यायः ॥ १८ ॥ अथ पिंडोत्पत्तिमाह। शोभ्यावशेष संस्थाप्य राशिमानेन वर्द्धयेत् ॥ ग्रहृयुक्तेऽपि ताशौ ग्रहमानेन वर्द्धयेत् ॥ १ ॥ अथ गुणकध्रुवांकानाह गोमिंदोदशंगुणितो वसुभिर्मिथुनालिनों ॥ चणिम्मेषौ तु मुँ- निभिः कन्यकामकरी शेरै: ॥ शेषाः स्वमानगुणिता राशिमाना या ॥२॥श्रीमान