पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वलण्डे एकात्विोधनाध्यायः १८ र ॥ विश्व त्रिकोणेषु रेखाफळं समान मदति सा स्थानप्रवेश वर्म श्रोपवेदिववत् त्रिषं शूल्यमेव स्थाप्यम् तद्यथा हट कां कन्याधः५, मकराधः५, अत्र फलसाम्यत्वात्रिषु स्थानेषु शून्य एवं सर्वत्र शेयम् । इति तृतीयः प्रकारः ॥ इति श्रीबृहत्पाराशरहरापूर्ण खंडसारांशे त्रिकोणशोधनं नाम सप्तदशोऽध्यायः ॥ १७ ॥ अर्थकाधिपत्यशोधनमाह | एवं त्रिकोण संशोध्य पश्चादेकाधिपत्यता ॥ क्षेत्रद्वयं फलानि स्वस्तदा संशोधयेदुधः ॥ १ ॥ क्षीणेन सह चान्यस्मिञ्बोधये- हवर्जिते ॥ ग्रहयुक्त फले हीने यहाभावे फलाधिके ॥ २ ॥ अनेन सह चान्यस्मिञ्ोधयेहवर्जिते ॥ फलाधिके हेर्युक्ते चान्य- स्मिन्सर्वमुत्सृजेत् ॥ ३ ॥ उभयोर्ग्रहसंयुक्ते न संशोभ्यः कदाचन ॥ उभयोर्भहहीनाभ्यां समलं सकलं त्यजेत् ॥४॥ सग्रहा महतुल्य- त्वात्सर्वे संशोध्यमग्रहात् ॥ कुलीरसिंहयोराइयोः ए॒थक् क्षेत्रं स्थक् फलम् ॥५॥ इति बृहत्पाराशरहोरापूर्वखंडसारांशे एकाधि अत्यशोधनं नामाऽष्टादशोऽध्यायः ॥ १८ ॥ ॥ ६ ॥ ॥ ४२ ॥ अर्थकाधिपत्यशोधनोदाहरणम् | B मौमादीनां क्षेत्रद्वयमस्ति तत्र विचारः क्षेत्रहूये एकं ग्रहयुक्तं फल होने भवति, द्वितीयं ग्रहहीनं फलाधिकं भवति तदा ऊनं फलं अन्यत्र ग्रहहीने अधिकफलं क्षेत्रे शोध्यमितिभावः शोध्यावशिष्टमहीने क्षेत्रे स्थाप्यम् अत्र तु कल्पितोदाहरणमाह यथा मिथुनो बहसहितः त्रिकोणशोधन फलेनामेन हीनः कल्याग्रहरहित स्त्रिकोणशोधनफलेमानेन ४ अधिकं तेन मिथुना घसिकोणशोधनेन १ कन्याधः स्थिताधिकफले शोषिते शेयं ३ स्थापित मि मनाभः १ कन्याब: २. पुनः एकत्र सशो फलाधिके महके यहा नेता कलाधिके महपुक्के राशौ तस्याय