पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे पूर्वजन्मकाफ्योतकाध्यायः १६ झे पापा व्यये मानौ सुते चाराकिंसोमजाः ॥ पुत्रेशे प्रभावस्थे प्रेतझापात्सुतक्षयः ॥९९॥लने राहुसमायांगे पुत्रस्थे मानुनंदने ॥ कारके नाशराशिस्थे प्रेतशापात्सुतक्षयः ॥१००। लमे राहीं च शुकेज्ये चंद्रे मंदयुते तथा॥ लग्नेशे मृदुराशिस्थे प्रेतशापात्सुतक्षत्र: ॥११॥ ने राहुसमायोगे पुत्रस्थे भानुनंदन कुजदृष्टं युते वापि प्रेतशापात्सुतक्षयः ।।१०२॥ कारके नीचराशिस्थे पूत्रस्थानाविये स्थिरे ॥ नीचदृष्टे नीचयुते प्रेतशापात्सुतक्षयः ॥ १०३ ।। ल मंदे सुते राहौ रंध्रे भानुसमन्विते व्यये भौमसमायोगे प्रेतझापा- त्सुतक्षयः ॥ १०४ ॥ कामस्थानाधिपे दुःस्थं पुत्रे चंद्रसमन्विते || मंदमांदियुते लग्ने प्रेतशापात्सुतक्षयः ॥ १०५ ॥ बाघस्थाना- चिपे पुत्रे शनिशुक्रसमन्विते ॥ कारके नाशराशिस्थे प्रेतशाषा- सुतक्षयः ॥ १०६ ।। तद्दोषस्य प्रशांत्यर्थ विष्णुश्राद्धं च कार- येत् ॥ रुद्रस्त्रानं प्रकुर्वीत ब्रह्ममूर्ति प्रदापयेत् ॥ १०७ ॥ धेनू रजतपात्रं च नीलं चैव प्रदापयेत् ॥ एतत्कर्म कृते तत्र शापमोक्षः प्रजायते ॥ १०८॥ पुत्रप्राप्तिर्भवेत्तस्य विप्रेभ्यो दक्षिणां दिशेत् ।। पुत्रे राहुरविसौम्याः कारके शुभसंयुते ॥ शुभेन वीक्षिते वापि बहुपुत्र समादिशेत् ॥ १०९ ॥ पुत्रेशे शुभराशिस्थे शुभदृष्टिसम- न्विते ॥ कारके केन्द्रभावस्थे बहुपुत्रं समादिशेत् ॥ ११ ॥ ल मेशे पुत्रराशिस्थे पुत्रेशे लग्नमाश्रिते ॥ केंद्रत्रिकोणगे जीवे बहु- पुत्रं समादिशेत् ॥ १११ ॥ पुत्रस्थानगते राहौ मंदांशकविव- र्जिते ॥ बहुपुत्रं नरं विद्याच्छुभ ग्रहनिरीक्षिते ॥११२॥ पुत्रस्थाना- घिपे स्बोचे लग्नेशे शुभसंयुते ॥ कारके शुभसंयुके बहुपुत्रं समा- दिशेत् ॥ ११३ ॥ पुत्रस्थाने तदीशं वा गुरौ वा शुभवीक्षिते ॥ शुभेन सहिते वापि बहुपुत्रं समादिशेत् ॥११४॥ परिपूर्णमले जीवे