पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांश नाशसंस्थे रिःफेशे पुत्रराशिगे ॥ कारके पापसंयुक्त पत्नी झापात्सुतक्षयः ॥ ८३ ॥ पुत्रस्थानगते शुक्रे कामपे रंध्रमाश्रिते घरके पापसंयुक्ते पत्नीशापात्सुतक्षयः ॥ ८४ ॥ कुटुंबे पापसं- बंधे कामेशे नाशराशिगे ॥ पुत्रे पापग्रयुक्त पत्नीश पात्सुत- क्षयः ॥ ८५ ।। भाग्यस्थानगते शुक्रे दारेशे नाशराशिमे ॥ लग्ने पापे सुते पापे पत्नीशापात्सुतक्षयः ॥ ८६ ॥ भाग्यस्थानाविषे शुक्रे पुत्रेशे शत्रुराशि ॥ गुरुलग्नेशदारेशा दुःस्थाः संततिनाश- नम् ॥ ८७ ॥ पुत्रस्थाने मृगुक्षेत्रे राहुचंद्रसमन्विते ॥ व्यये मे धने पापे स्त्रीशापात्सुतनाशनम् ॥ ८ ॥ सप्तमे मंदशुक्र च रंध्रेशे पुत्रभैरव ॥ लमे राहुसमायोगे पत्नीशापात्सुतक्षयः॥८९॥ घने कुजे व्यये जीवे पुत्रस्थे भृगुनंदने | युक्तंक्षिते वापि पत्नीशापात्सुतक्षयः ॥ ९० ॥ नाशस्थों वित्तदारेशों पुत्रे लमे कुजे शनौ ॥ कारके पापसंयुक्त पत्नीशापात्सुतक्षयः ॥ ९१ ॥ लमपंचमभाग्यस्था राहुमन्दकुआ: क्रमात् ॥ प्रस्थों पुत्रदारेशो पत्नीशा पात्सुतक्षयः ॥ ९२ ॥ तस्य दोषस्य शांत्यर्थं कन्यादानं समाचरेत् । लक्ष्मीनारायणं देवं सर्वाभरणभूषितम् ॥ १३ ॥ मूर्तिदानं च कर्तत्र्यं दशधेनूः प्रदापयेत् ॥ शय्यां च भूषण चैव दंपत्योर्दापयेत्सुधीः ॥ ९४ ॥ पुत्रं प्रसूयते तस्य भाग्यवृद्धि जायते ॥ मंत्रशापमिदं मर्त्यः पिशाचं बाध्यते सदा ॥ ९५ ॥ कर्मोपं पितृभ्यश्च तच्छापाहंशनाशनम् || पुत्रस्थितो मंदसू- र्यो क्षीणचंद्रस्तु सप्तमे ॥९६॥ लमे व्यये राहुजीवों प्रेतशापात्सुत- क्षयः ॥ पुत्रस्थानाधिपे मंदे नाशस्थे लगे कुजे ॥ कारके नाशस- शिस्थे प्रेतशापात्सुतक्षयः ॥ ९७ ॥ लग्ने पापे व्यये मानो सुते चारार्किंसोमजाः ॥ पुत्रेशे रंभावस्थे प्रेतशापात्सुतक्षयः ॥९८॥