पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसंडे पूर्वजन्मशायद्योतकांच्यायः १६ ततिनाशनम् ॥६५॥ लुप्ते पुत्राधिषे लते सममे मानुनन्दने । लग्नेशे बुक्संयुक्ते तस्यसंततिनाशनम् ॥ ६६ ॥ शातिस्थानाविषे लगे व्ययेशेन समन्दिते ॥ शशिसौम्यकुजे पत्रे तस्य संततिना- शनम् ॥ ६७ ॥ पुत्रलाधिपौ युक्तावन्योन्य वाथ वीक्षिती ॥ पुत्रे परस्परस्य वा पुत्रयोगा इमे स्मृताः ॥ ६८ ॥ तदोषपरिहारार्थ विष्णुस्थापन मुच्यते॥ वापीकूपतडागादिबंधन सेतृदर्शनम्॥६९॥ पुत्रष्टद्धिर्भवेत्तस्य संपवृद्धि: प्रजायते ॥ इदं योगग्रहेणैव फलं बयाचिक्षणः ॥ ७० ॥ गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः ॥ वर्मस्थानाधिपे नाशे ब्रह्मशापात्सुतक्षयः ॥ ७१ ॥ विद्यागर्वेण यो मर्त्यो ब्राह्मणानव मन्यते ॥ तोषं ब्रह्मशापत्वात्संततस्तस्य नाशनम् ॥ ७२ ॥ धर्मेश पुत्रभावस्थे पुत्रेशे नाशराशिगे ॥ जी- बाहरराहुमृत्युस्थे ब्रह्मशात्सुतक्षयः ॥ ७३ ॥ धर्माधिपे नीचगते व्यये पुत्रराशि || राहुयुक्तेक्षिते वापि ब्रह्मशापात्सुतक्षयः ॥ ७४ ॥ जीवे नीचगते राहुर्लने वा पुत्रराशिये ॥ पुत्रस्थानाधिपे दुःखे ब्रह्मशापात्सुतक्षयः ॥ ७५ ॥ पुत्रस्थानाधिषे जावे रहे पापसमन्विते । पुत्रेशावर्कचंद्रो वा ब्रह्मापात्सुतक्षयः ॥ ७६ ।। मंदांशे मंदसंयुक्ते जीवे भौमसमन्विते ॥ पुत्रेशे व्ययराशिस्थे ब्रह्मशापात्सुतक्षयः ॥ ७७ ॥ लग्ने गुरुयुते मंदे भाग्ये राहुसम- न्विते ॥ व्यये गुरुसमायोगे ब्रह्मशापात्सुतक्षयः ॥ ७८ ॥ तस्व दोषस्य शांत्यर्थं कुर्याच्चांद्रायणं नरः ॥ ब्रह्मकूर्चत्रयं कृत्वा धेनुं दयात्सदक्षिणाम् ॥ ७९ ॥ पंचरत्नानि देयानि सुवर्णेन समन्ति तम् ॥ अन्नदानं ततः कुर्यादयुतं वा सहस्रकम् ॥ ८० ॥ एवं कुल तु सत्पुत्रं लभते नात्र संशयः।। मुक्तशापी विशुद्धात्मा स पुमसु खमेधते ॥ ८१ ॥ दारेशे पुत्रभावस्थे दारेशस्थांशपे शमतेः। (पुवेशे नाशराशिस्थे पत्नीशापासुतः