पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११० ) बृहत्पाराशरहोरा सारांशः | !

  1. .४८ ।। एवं कृते यदा देवि शापान्मोक्षो भविष्यति ॥ सत्पुत्र

लमते पश्चाहूद्धिः स्यात्तस्य संततेः ॥ ४९ ॥ अतःपरं प्रवक्ष्या- मित्रादी शापकारणम् ॥ पापयोगेन भावेन कारकेण बलाच- ले ॥ ५० ॥ भ्रातृस्थानाधिषे पुत्रे कुजराहुसमन्विते ॥ पुत्रलङ्गे- वरो रंध्रे वावशापात्सुतक्षयः ॥५१॥ लग्ने सुते कुजे मंदे भ्रातृपे भाग्यराशिगे ॥ कारके नाशराशिस्थे भ्रातृशापात्सुतक्षयः ॥५२॥ भ्राहस्थाने गुर्गे नीचे मंद: पंचभगी यदि ॥ नाशस्थो न तु पु- प्यारौं भ्रातृशापात्सुतक्षयः ॥ ५३ ॥ मृर्तिस्थानाधिषे रिःफे मौमः पंचमगो यदि ॥ पुत्रेशे रंध्रपापस्थे भ्राशापात्सुतक्षयः ॥ ५४ ।। पापमध्यगते लने सुतभे पापमध्यगे ॥ नाथ च कारको दुःस्थे भ्रातृशापात्सुतक्षयः ॥ ५५ ॥ कर्मेशे भ्रातृभावस्थे पाफ्युक्ते सुते शुभे ॥ पुत्रे च कुजसंयुक्ते भ्रातृशापासुलक्षयः ॥ ५६ ॥ पुत्रस्थाने बुक्षेत्रे शनिराहुसमन्विते । रिःफे विदा शापवाद आशापा- रसुतक्षयः ॥ ५७ ॥ लग्नेशे भ्रातृराशिस्थे भ्रातृस्थानाधिपे सुते ॥ लग्नातृसुते पाप भ्रातृशापात्सुतक्षयः ॥ ५८ ॥ भ्रात्रीशे नाश- राशिस्थे पुत्रस्थे कारके तथा ॥ राहुमांदियुते दृष्टे भ्रातृशापासु- तक्षपः ||५९ || नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते ॥ रंधे आ- रार्किसंयुक्त भ्रातृशापात्सुतक्षयः ॥ ३० ॥ भातृशापविमोक्षार्थी श्रवणं विष्णुकीर्तनम् || चांद्रायण चरेत्पश्चात्कावेर्या विष्णुस- धौ ॥६१ ॥ अश्वत्थस्थापनं कार्य दशवेतूः मदापयेत् ॥ प्रा- जापत्यं चरेत्तत्र भूमिं दद्यात्फलान्विताम् ॥ ६२ ॥ एवं यः कुरुते भन्या पुत्रवृद्धिः प्रजायते ॥६३ ॥ पुत्रस्थाने बुधे जीवे कुजरा- इसमन्विते | लग्ने मंदसमायोगे मासुलात्सुतनाशनभूः ॥ ६४ ॥ लमपुत्रेश्वरी पुत्रे बुधभौमसमन्विते ॥ मंदे मातुलशापत्वात्पुत्रसं-