पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे पूर्वजन्मशापद्योतकाध्यायः १६ दिभिस्तदा ॥ दृष्टियोगपढ़ें: सर्व फलं ब्रूयाचिक्षणः ॥ ३२ ॥ • पुत्रस्थानाधिषे चंद्रे नीचे वा पापमध्यगे ॥ हिबुके पंचमं पायें मातृशापात्सुतक्षयः ॥ ३३ ॥ लाभे मंदसमायोगे माहस्थाने शुभेतरे ॥ नीचे पंचमगे चंद्रे माशापासृतयः ॥ ३४॥ पुत्र- स्थानाधिषे दुःस्थे लग्नेशे नीचराशिगे॥ चंद्रपापसमायोगे मातृ- शापात्सुतक्षयः ॥३५॥ पुत्रस्थानाधिषे दुःस्थे चंद्रे पापांशसंयुते॥ लग्ने पुत्रे पापयुते मातृशापात्सुतक्षयः ॥३६॥ पुत्रस्थानाविषे चन्द्रे मंदराहारसंयुते ॥ भाग्ये वा पुत्रराशी वा कारके पुत्रनाशनम् ॥३७॥मातृस्थानाधिपे भौंमे शनिराहुसमन्विते भानुचन्द्रयते पुत्र लग्ने संततिनाशनम् ॥३८॥ लमात्मजेशौ शत्रुस्यों रंध्रे मात्रधिपे स्थित ॥ पितृनाशाधिपौ लग्ने मातृश पात्सुतक्षयः ॥३९॥ षष्ठाष्ट्र- मेशौ लग्नस्थौ व्यय मात्रधि सुते॥ चंद्रे जीवे पापयुते नाव शापा- सुलक्षयः॥४०॥ पाप मध्यगते लग्ने क्षीणे चंद्रे च सप्तमे ॥ मातृपुत्रे- राहुमंदौ मातृशापात्सुतक्षयः ॥४१॥ नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे ॥ चंद्रमातृफ्तों दुःखे मातृशापात्सुतक्षयः ॥४२॥ चंद्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते । चन्द्रमंदी पुत्रसंस्थों मा- शापासुतक्षयः ॥ ४३ ॥ लग्ने पुत्रे रंधरिःको आरराहुरविः शनिः ॥ मातृलग्नाविषौ दुःस्थौ मातृशापात्सुतक्षयः ॥ ४४ ॥ • नाशस्थानं गते जीवे कुजराहसमन्विते ॥ पुत्रस्थाने मन्दचंद्रो मातृशापात्सुतक्षयः ॥ ४५ ॥ ग्रहयोगपदैः सर्व फलं ब्रूयाहिव क्षणः ॥ शुभे सौख्यं विनिर्दिष्टं मिश्र मिश्रं प्रकीर्तितम् ।। ४६ ॥ सेतुस्नान प्रकुर्वीत गायत्रीलक्षसंज्ञके ॥ ग्रहदानं च कर्तव्य रो- प्यपात्रे पयःस्थितिः ॥ ४७ ॥ ब्राह्मणान् भोजयेत्तइदश्वस्थ- स्य प्रदक्षिणाम् ॥ कर्तव्यं भक्तियुक्तेन चाटविंशत्सहसकम् |