पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०८) बृहत्पाराशरहोरासाशिः। राहुसंदृष्टे सर्पशापात्सुतक्षयः ॥ १५ ॥ तदोषपरिहारार्थ नाग- पूजां समारभेत् ॥ १६ ॥ स्वगृह्योक्तविधानेन प्रतिष्ठां कारये- सुधीः ॥ नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ १७ ॥ मो- भूतिल हिरण्यादि दद्याद्वित्तानुसारतः ॥ एवं कृते तु नागेंद्रप्रसा- दाहर्बते कुलम् ॥ १८ ॥ पुत्रस्थान गते भानौ नीचे मंदांशक- स्थिते ॥ पार्श्वयोः क्रूरसंबंधे पितृशापात्सुतक्षयः ॥ १९ ॥ पुत्र- स्थानाधिषे मानौ त्रिकोणे पापसंयुते ॥ क्रूरेन्तरे पापदृष्टे पितृ- शापात्सुतक्षयः ॥ २० ॥ भानुराशिस्थिते जीवे पुत्रेशे भा- नुसंयुते ॥ पुत्रे लग्ने पापयुते पितृशापात्सुतक्षयः ॥ २१ ॥ लमेशे दुर्बले पुत्रे पुत्रेशे भानुसंस्थिते ॥ पुत्रे लफ्रे पापयुते पितृशापात्सुतक्षयः ॥ २२ ॥ पितृस्थानाधिषे पुत्रं पुत्रंशे वा तथा स्थिते ॥ पुत्रे पापयुते पितृशापात्सुतक्षयः ॥ २३ ॥ पितु: स्थानाधिपो भौमः पुत्रेशेन समन्वितः ॥ लभे पुत्रे पितृ- स्थाने पापात्संततिनाशनम् ॥ २४ ॥ पितृस्थानाधिषे दुःस्थे का- रके पापरा शिगे ॥ पुत्रे लग्नेश्वरे पापे पितृशापात्सुतक्षयः ॥२५॥ लमपंचमभावस्था भानुभौमशनैश्चराः ॥ रंध्रे रिःफे राहुजीवाँ पितृशापात्सुतक्षयः॥२६॥लमाष्टमे भानों वै पुत्रस्थे मानुनंदन । पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ २७॥ व्ययेशे लग्नभावस्थे स्प्रेशे पुत्रराशिगे। पितृस्थानाधिषे रंधे पितृशापत्सुलक्षय २८॥ रोगेशे पुत्रभावस्थे पितृस्थानाधिपें तथा ॥ कारके राहुसंयुक्ते पि वृशापात्सुतक्षयः ॥ २९ ॥ तद्दोषपरिहारार्थं गया श्राद्धं च कार- येत ॥ ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ ३० ॥ कन्या- दानं ततः कृत्वा गां च दद्यात्सवत्सकाम् ॥ एवं कृते पितुः शा- यामुच्यते नात्र संशयः ॥ ३१ ॥ वर्द्धते च कुलं तस्य पुत्रपात्रा-