पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्टे पूर्वजन्मशापद्योतकाध्याय १६ अथ प्राणिनां पूर्वजन्मशापद्योतकम् । पावत्युवाच | (109) • देवदेव जगनाथ शूलपाणे कृषध्वज ॥ केन योगेन मर्त्यानां वालाख्यशिशुनाशनम् ॥ १ ॥ तत्सर्वमत्र योगेन ब्रूहि मे श शिशेखर || शापमोक्षं च कृपया प्राणिनामल्पमेवसाम् ॥ २ ॥ शङ्कर उवाच । साधु सृष्टं त्वयादेवि कथयामि सविस्तरात् ॥ शृणुष्वेकमना भूत्वा बलाबलवशादपि ॥३॥ ज्ञेयं सुनिश्चितं सर्व सशिचके विशे- षतः ॥ मेषादिमीनपर्यन्तं मूर्त्यांदिद्वादशकमात् ॥१४॥ भावं च भा वजं ज्ञात्वा फलं यूयाद्विचक्षणः ॥ तनुर्वित्तं बंधुमातृपुत्रशत्रम्म- रो मृतिः ॥ ५ ॥ पितृकर्म च लाभं च व्ययांता भावसंज्ञकाः ॥ गुरुर्लग्नेशदारेशपुत्रस्थानाधिपेषुच ॥६॥ सर्वेषु बलहीनेषु वक्तव्या- वनपत्यता ॥ रव्यार राहुशनयः पुत्रस्था वलसंयुताः ॥ ७॥ कारका- द्यात्क्षीणबलादनपत्यत्वमादिशेत् ॥ पुत्रस्थानगत राही कुजेना- पिनिरीक्षिते ॥ कुजक्षेत्रगते वापि सर्पशापात्सुतक्षयः ॥ पुत्रेशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने ॥ चंद्रदृष्टे युते वापि सर्पशापात्सु •तक्षयः ||१९|| करके राहुसंयुक्ते पुत्रेशे बलवर्जित। विलमेश भोमयुते सर्पशापात्सुतक्षयः॥ १० ॥कारके भौमसंयुक्ते लग्ने च राहुमंयुते ॥ पुत्रस्थानेश्वरे दुःस्थे सर्पशापात्सुतक्षयः ॥ १३ ॥ भौमांशे भौमसंयुक्ते पुत्रेशे सोमनंदने राहुमांदियुते ने सर्पशापात्सुत- क्षयः ॥ १२ ॥ पुत्रस्थाने कुजक्षेत्रे पुत्रे राडसमन्विते ॥ सौम्य- दृष्टे युते वापि सर्पशापासुलक्षयः ॥ १३ ॥ पुत्रस्था भानुमंदाराः स्वर्भानुः शशिजोगिराः ॥ निर्बलो पुत्रलप्रेशो सर्पशापात्स्त- क्षयः ॥ १४ ॥ लमेश राहुसंयुक्ते पुत्रंशे भौमसंयुते ॥ कारके