पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..... पूर्वेखंडे मात्रफलनाध्यायः १५. पतिर्भवेत् ॥ पुष्पवान्यशबान्याम्मी साहसी कोववर्जितः ॥ ७७ ॥ • भाग्येशे पंचमे लाभे भाग्यवान् जनवञ्चभः ॥ गुरुभक्तिरता मा 'नी धीरो धीरगुणैर्युतः ॥ ७८॥ भाग्येशे तु तुले रिःफे भाग्यहीनों भवेद्ध्रुवम् ॥ मातुलस्य सुखं न स्याजेष्ठश्रावसुखं तथा॥७५॥भा- ग्येशे च मदे कल्पे गुणवान् कीर्तिमान् भवेत् ॥ कदाचिन्न भवेत्सिंह यत्कार्यं कर्तुमिच्छति ॥ ८० ॥ भाग्येशे सहजे वित्ते सदा भाग्या- नुचिंतकः ॥ धनवान् गुणवान्कामी पंडितोजनवल्लभः ॥ ८१ ॥ अथ दशमेशद्वादशभावस्थितफलमाह । दशमेशे सुखे कर्मे ज्ञानवान्सुखविक्रमी । गुरुदेवार्चनरतो धर्मात्मा सत्यसंयुतः ॥ ८२ ॥ दशमेशे सुते लाभे धनवान्पुत्र- बान् भवेत् ॥ सर्वदा हर्षसंयुक्तः सत्यवादी सुखी नरः ॥ ८३ ।। कर्मेशोऽरिव्यये यस्य शत्रुभिः परिपीडितः ॥ चातुर्यगुणसंपन्नः क्वचिच्च न सुखी नरः ॥ ८४ ॥ दशमाधिपतौ लग्ने कवितागुणसं- युतः ॥ बाल्ये रोगी सुखी पश्चादर्थवृद्धिर्दिने दिने ॥ ८५ ॥ बने मदे च सहजे कर्मेशो यदि संस्थितः ॥ मनस्वी गुणवान्दा- भी सत्यधर्मसमन्वितः ॥ ८६ ॥ अथ लाभेशद्वादशभावस्थित फलमाह | • लाभेशे संस्थिते लाभे स वाग्मी जायते ध्रुवम् ॥ पांडित्यक- विता चैव वर्द्धते च दिने दिने ॥ ८७ ॥ प्राप्तिस्थानाधिपे रिफे म्लेच्छसंसर्गकारकः ॥ कामिको बहुकांतश्व क्षणिको लम्पट: स- दा ॥ ८८ ॥ लाभेशे संस्थिते लग्ने धनवान्सात्विको महान् ॥ स मदृष्टिर्महान्वक्ता कौतुकी च भवेत्सदा ॥ ८९ ॥ लाभेशे च धने पुत्रे नानासुखसमन्वितः ॥ पुत्रवान्धार्मिक सर्व- सिद्धिप्रदायकः ॥ १० ॥ लाभेशे सहजे विते ती तत्वो