पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नुस्वामी मक्तियुक्तको जला ॥ ४९ ॥ सुतेशे वायु वित्ते! श्रीन सेशन: ॥ कासवासी सुखी न स्यात् को धनान्ति- ॥ ५० ॥ सुतेशे नवमे कर्म पुत्रो भूपसमो भवेत् ॥ अथवा मंथकर्ता व विख्यातः कुलदीपकः ॥ ५१ ॥ सुतेशे यमभवने पंडितो जनवमः ॥ ग्रंथकर्ता महादक्षो बहुपुत्रधनान्वितः ॥५२॥ सुतेशे लमसहजे मायावी पिशुनो महान् ॥ लोष्ट तु दत्तवाश्य कञ्चिद्रव्यस्य का कथा ॥ ५३॥ सुतेशे मातृभवने चिरं मातृसुखं भवेत् ॥ लक्ष्मीयुक्तः सुबुद्दिश्व सचिवोऽप्यथवा गुरुः ॥ ५४॥ अथ षष्ठेशद्वादशभावस्थितफलमाह । षष्ठेशे रिपुभावस्थे स्वज्ञातिः शत्रुवद्भवेत् ॥ परजातिर्भवन्मि- नं भूमौ न चलति ध्रुवम् ॥ ५५ ॥ षष्ठेशे सप्तमे लाभे लग्ने वा कीर्तिमान् भवेत् ॥ धनवान् गुणवान् मानी साहसी पुत्रवर्जितः ॥ ५६ ।। षष्ठेशेऽष्टमरिष्फस्थे रोगी शत्रुर्मनीषिणाम् ॥ परजाया- आगामी च जीवहिंसासु तत्परः ॥ ५७ ॥ षष्ठेशो नवमे मस्य धने पाषाणविक्रयी ॥ व्यवहारे क्वचिद्धानिः क्वचिहडिर्भवेत्किल ८॥ षष्ठेशे कर्मवित्तस्थे साहसी कुलविश्रुतः ॥ परदेशसु- 'खी बक्ता स्वकमें चैकनिष्ठिकः ॥ ५९ ॥ षष्ठेशे सहजे तुर्ये क्रोधे- नारकलोचनः ॥ मनस्वी पिशुनो द्वेषी चलचित्तोजतेवित्तवान् ॥ ६० ॥ षष्ठेशे पंचमे यस्य चलमित्रधनादिकम् ॥ दयायुक्तः सुखी सौम्यः स्वकार्ये चतुरो महान् ॥ ६१ ॥ अथ सप्तमेश द्वादशभावस्थितफलमाह | सप्तमेशे तनौ चास्ते परजापासु लेपट: ॥ दुष्टो विपक्ष धीरो बाल स्थीयते हृदि ॥ ६२ ॥ जायेशे चाहने सखेगी चिनी लभेत् । कोषयुक्तो भवेदापि न सुख समते करत