पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थूलाक्षरोदाहरणम्


केमे शंकरसदुरोर्गुणगगा दिग्जालकूलंकषा
कालोन्मीलितमालतीपरिमलावष्टम्भमुष्टिंधयाः ॥
काहं हन्त तथाऽपि सदुरुकृपापीयुषपारंपरी
मम्रोन्मझकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥ ६ ॥




शयसुखाभिलाषित्वात्तस्य च द्वितीयाद्वै भयं भवतीति श्रुतेरुक्तरूपमुक्तिमन्तरा
संभवाभावात्साक्षात्परंपरया च सकलजीवहितोपदेशकस्तस्येत्यर्थः ] [ गौररादेराकृ
तिगणत्वाद्विवरीतेि प्रयोगः ‘षिद्रौरादिभ्यश्च' इति सूत्रेण साधुः] ॥ ५ ॥
 गप्शैकरगुणानुवर्णने स्वस्यानर्हतामाशङ्कय परिहरति । केति । ‘सदेव सोम्येदमम
आसीदेकमेवाद्वितीयम्’ इत्यादिश्रुत्युक्तसदद्वितीयस्य बोधकत्वात्सदुरुः सतां वा गुरुः
शंकरश्चासौ सदुरुश्च तस्य गुणानां गणाः समूहाः। दिग्जालस्य कूलं रोवं कषन्ति ऋन्ती
ति दिग्जालकूलंकषाः । सर्वकृलेत्यादिना खच् ।'अरुद्विषदजन्तस्य’ इति मुम् । दिग्जा
लमुलङ्घ्य गता इत्यर्थः। कालेन वसन्तादिकालेनोन्मीलितानां प्रफुलितानाम् । मालती
त्युपलक्षणम् । मालत्यादिपुष्पाणां परिमलो विमदोत्थो जनमनोहरोगन्धस्तस्यावष्टम्भस्य
स्तम्भस्य मुष्टिधया मुष्टि निष्पीड्य वयन्ति पिबन्तीति ते । कालोन्मीलितमालतीपरिम
लघनादप्यधिकतरसुखकरा इत्यर्थः । नाडीमुष्टयोश्रेति खश् । इमे प्रसिद्धाः । काहं
जन्तुरत्यन्तायोग्यः क । यद्यपीत्यध्याहार्यम् । हन्तेति हर्षे । तथाऽपि सदुरोर्विद्या
तीर्थस्य शंकरस्य वा कृपारूपस्य पीयूषस्यामृतस्य पारंपर्या परंपरायां भैमेनोन्मन्नेन च
कटाक्षेण निमीलने मग्रत्वस्योन्मीलन उन्मग्रत्वस्य चाऽऽरोपोवीक्षणमेव बलं तस्मात्प्र
शस्ता योग्यता ममास्तीत्यर्थः । अननुरुपयोर्घटनावर्णनेन ‘विषमं वण्यैते यत्र घटनाऽ
ननुरूपयोः' इत्युक्तेन विषमेण प्राप्ताया अनर्हताया विचार्थ रूपकेण प्रतिषेधादाक्षेपालं
कारस्याऽऽक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणादित्युक्तस्य ताभ्यां संकरः 'अवि
श्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः' इत्युक्तः ।


सूर्याचैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ ॥ ६ ॥


[दिगिति । दिशां प्राच्यादीनां जालवजालं वृन्दं तलक्षणं कूलं नदीतटं
कषान्त नदीवद्धर्षयान्ति ते तथा दिकुलव्यापका इत्यर्थः । एतेनोक्तदिग्वृन्देऽपि
तेषां स्थलापर्याध्याऽऽनन्त्यं द्योत्यते ] कालेति । काले तत्तद्विकासप्रयोजके
वसन्तादिसमय उन्मीलिता स्वप्राबल्यभरलक्षणेन समयमाहात्म्येन विकसितैताद्वशी


१ ख.घ.र्थरूपस्य। २ ख.घ. मम उन्ममश्च कटाक्षो नि'। ३ख.घ.रोपरतेन वी'। ४ ख.ग.घ.द्वाभ्यां