पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

धन्यंमन्यविवेकशून्यजनमन्याब्धिकन्यानटी
त्योन्मत्तनराधमाधमकथासंमर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शंकरगुरुक्रीडासमुद्यद्यशः
पारावारसमुचलजलझरैः संक्षालयामि स्फुटम् ॥ ७ ॥




या मालती ‘सुमना मालती जातिः सप्तला नवमालिका' इत्यमराद्वसन्ते चेन्मधुमालती
शरादि चेच्छरन्मलिकेत्यर्थः । तस्या ये परिमलाः * विमदथे परिमलो गन्धे
जनमनोहरे ' इत्यमरात्परममनोहरसुगन्धास्तेषामपि येऽवष्टम्भा निरोधाः । निरुद्धो
हि कस्तूर्यादिसुगन्धः परमोत्कटो भवतीति लोके प्रसिद्धमेव । तेऽपि मुधिया
मुधियन्ति माशयन्ति ते तथा । स्तनंधया हि बालाः स्वमुष्टिमेव चोषयन्तीति
मसिद्धमेव । तथाच मुष्टिवयपदवाच्यास्तनंधयबाला इव येषां ते तथा] [ सदिति ।
सन्ब्रह्मनिष्ठः ‘तस्यैव ब्रह्म वेद ब्रौव भवति' इति श्रुतेर्वास्ताविकसत्त्वातू ]॥ ६ ॥

 ड्प्न्कतार्थमात्मानं धन्यं मन्यन्त इति धन्यंमन्या असज्जनं दुर्जनमात्मानं
सुजनं मन्यन्त इति सुजनंमन्थाः । उक्तसूत्रेण मुम् । अब्धेः समुद्रस्य कन्या लक्ष्मीः
सैव नटी चञ्चलत्वान्नर्तकी तस्या येन नर्तनेनोन्मत्ता धन्यंमन्याश्च ते विवेकशून्याश्च
सुजनंमन्याश्चाब्धिकन्यानटीत्येनोन्मत्ताश्चेति द्वंद्रो वा द्वयोर्द्धयोः कर्मधारये द्वंद्वी वा
ते च ते नराधमेभ्योऽप्यधमाश्च तेषां कथा यद्वा तेषां नराधमानामधमाश्च ताः कथाश्च
तासां संमर्दः संघर्षा एव दुष्कर्दमा दुष्टपङ्कास्तैर्दिग्धां लिप्तां मे गिरं वाचमद्य शंकरगुरोः
क्रीडया समुद्ययश एव पारावारः समुद्रः * पारावारः सरित्पातिः' इत्यमरः । तस्य
समुचलद्भिर्जलझरैवरिप्रवाहैः संक्षालयामि स्फुटं यथा स्यात्तथा सम्यक्प्रक्षालयामी
त्यर्थः । तथाचोक्तं भगवता वेदव्यासेन-

“असत्कीर्तनकान्तारपरिवर्तनपांसुलाम् ।
वाचं शैौरिकथालापैर्गङ्गयेव पुनीमहे' !


 इति । अत्र रूपकवृत्त्यनुप्रासयोरन्योन्यनिरपेक्षयोरेकत्र समावेशातिलतण्डुलव
त्संसृष्टिः ।

*सैषा संसृष्टिरेवेषां भवेदैक्यादिह स्थितिः’ इत्युक्तेः ॥ ७ ॥


 १ ख. ग. घ. 'नृत्तोन्म'। २ व. ग. घ, नृतेन । ३ ख. म. नृतेनो ४ ग. दुष्.'; ५ घ.