पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।



वन्ध्यासूनुस्खरीक्षिाणसदृशक्षुद्रक्षितीन्द्रक्षमा
शौयौदार्येदयादिवर्णनकलादुर्वासनावासिताम् ॥
मद्वाणीमधिवासयामि यमिनखैलोक्यरङ्गस्थली
नृत्यत्कीर्तिनटीपटीरपटलीचूणैर्विकीणैः क्षितौ ॥ ८ ॥
प्रेमस्थेमसमर्हणार्हमधुरव्याहारसनोत्करः ॥
ौढोऽयं नवकालिदासकवितासंतानसंतानको
दद्यादद्य समुद्यतः सुमनसामामोदपारंपरीम् ॥ ९ ॥




 वन्ध्यासुतेन गर्दभीशृङ्गेण च तुच्छेन तुल्या ये क्षुद्राणां क्षितीन्द्राणां राज्ञां क्षमा
शैौदार्यद्यादयस्तेषां वर्णनस्य या कला तलक्षणया दुर्वासनया दुर्गन्धिना वासितां
दुर्गन्धिव्याप्तां स्ववाचं यमिनो यतेः श्रीशंकरस्य त्रैलोक्यलक्षणायां रङ्गस्थल्यां नृत्य
भूमिप्रदेशे नृत्यन्ती चासौ कीर्तिलक्षणा नटी तस्याः पटीरस्य चन्दनस्य पटली समूह
स्तस्याश्रृणैः क्षितौ पृथिव्यां विकीणैः पसृतैरधिवासयामि सुगन्धयामि ॥८॥ [वर्णनकला


'सत्यैकबतपालको द्विगुणधीयर्थे चतुर्वेदिता
पञ्चस्कन्धकृती षडन्वयदृढः सप्ताङ्गसवैसहः ।
अभष्टव्यक्तिकलाधरो नवनिधिः शुष्यद्दशाप्रत्ययः
स्मातींच्छायधुरंधरो विजयते श्रीबुकणः क्ष्मापति


इत्यादिस्तवनचातुरी ] [ क्षितौ भरतवर्षभूमाविति यावत् ] ।। ८ ।।
 अयं मौढो नवकालिदासस्य माधवस्य कवितासंानरूपः संतानकः कल्पवृक्षोऽद्य
समुद्यतः सुमनसां पण्डितानां हर्षलक्षणामोदपरंपरां दद्यात् । यथा कल्पवृक्षः सुमनसां
देवानामामोदस्यातिसमाकर्षिणो गन्धवस्य संततिं ददाति तद्वदित्यर्थः । तं विशिनष्टि ।
पीयूषद्युतेरमृतांशोश्चन्द्रस्य खण्डः शकलो मण्डनमलंकारो यस्य तस्य शिवस्य कृपाँ
रूपान्तरस्य श्रिया युक्तस्य गुरोर्यत्प्रेम्णः स्थेन्ना स्थैर्येण समर्हणं सम्यक्पूजनं तस्मि
न्न योग्या मधुरा व्याहारा उक्तय एव सूनानि पुष्पाणि तेषामुत्करो निचयो य
स्मिन्सः । अत्र कवितासंतानस्य कल्पवृक्षेणाभेदेन रूपेण रञ्जनादूपकालंकारः । तदुक्तम् ।
 ‘विषय्यभेदताप्यरञ्जनं विषयस्य यत् । रूपकं तत्' इति ॥ ९ ॥


१ ख.त्यप्र'। २ ख. ग. थ. 'संततिरू'। ३ खा. ग. "पाया रू'।