पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

सामोदैरनुमोदिता मृगमदैरानन्दिता चन्दनै
र्मन्दारैरभिनन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ॥
वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि
ब्रातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥ १० ॥




 सुमनसां सुखकरमपि वस्तु कुमनोभिर्विकृतं क्रियत इत्यालोच्य स्ववाचि विकार
प्राप्ति संभाव्याऽऽह । सामोदैरिति । आमोदेन हर्षेण वा सहितैमृगाणां मदैः कस्तू
रिकासंज्ञकैरनुमोदिता श्लाधिता सामोदैरित्यस्योत्तरत्रापि संबन्धः । सामोदैश्चन्दनै
रानन्दिताऽभिनन्दिता तथा सामोदैर्मन्दारैः प्रियगिराऽभिनन्दिता तथा सामोदैः का
इभीरजैः प्रियगिरा स्मेरिता विकासिता श्लाघिता दोषैर्विवर्जिताऽपि धेनुर्यद्वा दोषा
रात्रिस्तस्यामुज्झिता स्वस्थानाद्विमुक्ता निष्करुणैस्तुरुष्कैम्लेच्छैर्यथा विकृता क्रियते ।

तुरुष्कः सिल्हके म्लेच्छजातौ' इति मेदिनी ।


 तथैवंभूता सर्वदोषविनिर्मुक्ता नवीनकालिदासस्य विदुषो माधवस्यैषा वाग्दुष्टानां
कवीनां समुदायैरत एव निष्करुणैर्विकृता विकारमन्यथाभावं प्राप्ता क्रियेतेत्यर्थः ॥१०॥
[ सामोदैरिति । पुरुषपक्ष आसमन्तादानन्दसहितैः सद्भिरिति यावत् । एतेन स्ववा
चि निरतिशयानन्दजनकत्वं व्यज्यते] [कवितापक्षेऽमृगेति च्छेदः । न विद्यते मृगै
स्तदुपलक्षितमांसाशनेन मदो येषां ते तथा । कस्मिाश्चद्देशे हि गौडविशेषेषु ब्राह्मणा
अपि मांसभक्षणं कुर्वन्तीति प्रसिद्धमेवातस्तद्युदासः । मांसभक्षकब्राह्मणभित्रैरिति यावत् ।
एतादृशैर्विद्वद्भिरिति सर्वत्राऽऽर्थिकम् । अनुमोदिता कृताभिनन्देत्यर्थः । एतेन प्रकृत
काव्यस्याहिंसैकप्रधानयतन्द्रिचक्रवर्तिचरणचरितवर्णनात्मकत्वेन हिंसकानादरेऽपि न
क्षतिारीति द्योतितम्] [पक्षेऽचन्दनैरित्यकारमश्लेषः । चन्दनं तदुपलक्षितं यावत्स्रग्व
नितादिविषयजातं तन्न विद्यते येषां ते तथा । ऐहिकाद्यखिलेष्टाविषयविमुखास्तैरिति
यावत् । आनन्दिताऽभिपूजितेत्यर्थः] [एतेनास्य विषयासक्तानादृतत्वेऽप्यखिलवि
रक्तपण्डितादृतत्वान्न काऽप्यनिष्टापत्तिरिति ध्वन्यते] [पक्षे मन्देभ्योऽपि जडेभ्योऽपि
अं'अकारो वासुदेवः स्यात्’ इति कोशाद्विष्णुरान्त्यात्मत्वेन ददतीति तथा । स्वयोगै
धर्यशक्तयाऽकुशाग्रबुद्धिभ्योऽपि मुमुक्षुभ्यः शुद्धाद्वैतपरमात्मबोधप्रदैरिति यावत् ।
आनन्दिताऽभिनन्दिता][पियगिरा प्रियंवद्या सख्या। काश्मीरजैः ‘काश्मीरजन्मानि
1शाखम्' इत्यमरात्कुङ्कमैरित्यर्थः। ललाटस्तनतटपादद्वयावच्छेदेन तिलकतमालपत्राभले
पनादिद्वारा स्मेरिता हर्षे नीतेत्यर्थः । प्रियगिरेतीदमपि कर्तृवाचकं पदं पूर्वत्र मृगमदच
न्दनमन्दाराभिधेषु त्रिष्वपि करणपदेषु प्रागेव प्रयोज्यम् । पक्षे काश्मीरजैः काश्मी
रदेशोद्भवैर्विद्वद्भिः । मियगिराऽतिरम्यतमामिदं काव्यमिति प्रकृतकाव्यवत्कृसंतोषपोषक
भाषयेति यावत् । स्मरिता जानितानन्देत्यर्थः । विछता निन्दिता पक्षे हता क्रियतोति