पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

यद्वा दीनदयालवः सहृदयाः सौजन्यकछोलिनी
दोलान्दोलनखेलनैकरसिकस्वान्ताः समन्तादमी ॥
सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिंन्तयाऽनन्तया
यद्वा तुष्यति शंकरः परगुरुः कारुण्यरलाकरः ॥ ११ ॥
उपक्रम्य स्तोतुं कतिचन गुणाञ्शंकरगुरो
प्रभग्राः श्लोकाधे कतिचन तदर्धार्धरचने ।।
अहं तुष्टपुस्तानहह कलये शीतकिरणं
कराभ्यामाहतुं व्यवसितमतेः साहसिकताम् ॥ १२ ॥




संबन्धः । एतेन तेषामतिनिन्द्यत्वं ध्वन्यते । एवं वेनृपमया स्ववाच्यतिवन्द्यत्वं च ।
तथाचाऽऽम्रायते वाजसनेयिभिः ‘वाचं धेनुमुपासीत’ इति ] ॥ १० ॥
 एवं प्राप्तामनन्तां चिन्तां काव्यकरणे प्रतिबन्धकां वारयति । यद्धेति । यद्वा
दीनेषु दयालवः सहृदयाः परकीयश्रमाद्यभिज्ञाः सौजन्यात्मिकायां कलोलिन्यां नद्यां
दोलान्दोलनमितस्तस्तो भ्रमणं तदात्मकं यत्खेलनं तस्मिन्नेवैकं मुख्यं रसिकं स्वान्तं मनो
येषां ते परोक्ति मौक्तिकवज्जुषन्तीति तथाभूता अमी सन्तः समन्तात्सन्ति । अतोऽ
नन्तया चिन्तया किं, न किमपि, सा न कर्तव्येत्यर्थः । तेषां दैर्लभ्यमाशङ्कयाऽऽह ।
यद्वा कारुण्यस्य रत्नाकरः समुद्रः पग्गुरुः श्रीशंकरस्तुष्यति । तथाच तत्संतुष्टयथेम
वश्यं यतितव्यमिति भावः । भत्र पर्वश्लोकात्प्राप्तचिन्ताया यद्वेत्यादिना प्रतिषेधादाक्षे
पालंकारः ॥ ११ ॥ [ परेति । परेषामुक्तय एव मौक्तिकानि तानि जुषन्ते सेवन्ते
ते । [ निरुक्तविशेषणचतुष्टयविशिष्टशिष्टानां तत्कालसौलभ्येऽपि कालान्तरदेशान्त
रदैौर्लभ्यास्वरसमूलकमेव यद्वेति विकल्पान्तरमित्याशयः ] ॥ ११ ॥
 ननु यत्र श्रीशंकरगुणवर्णने बहवोऽपि प्रभग्रास्तत्र प्रवृत्तस्य तव साहसमात्रमेवेति
चेत्सत्यं तथाऽपि गुरुकटाक्षा भघटितमपि मद्भीष्टं घटयितुं शक्ता इत्याहोपक्रम्येति
द्वाभ्याम् । श्रीशंकरगुरोर्गुणांस्तोतुमुपक्रम्य कतिचन केचिच्छ्लोकाधे प्रभग्राः केवितु
लोकपादरचने प्रभमाः कतिच न प्रभग्रा अपि तु सर्व एव प्रभग्रा इति वा । अह
तांस्तथाभूतान्गुणांस्तुष्टषुः स्तोतुमिच्छुरहहात्यन्तेमाश्चर्यम् । शीतकिरणं चन्द्रं करा
भ्यां हस्ताभ्यामाहतुं व्यवसितमतेव्र्यवसिता निश्चिता मतिर्यस्य तस्य बालस्य साह
सिकतां कलये संपादयामि । अत्र स्वस्मिस्तद्रतपाहासिकतापदार्थारोपान्निदर्शनालंकारः ।
‘पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्’ इत्युक्तः ।
शिखरिणी-
 ‘रसै रुद्वैश्छिन्ना यमनसभलागः शिखरिणी'इति लक्षणात् ॥ १२ ॥
 


१ क. ". तमन्याय्यम् ।