पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।


तथाऽप्युज्नृम्भन्ते मयि विपुलदुग्धाब्धिलहरी
लसत्कछोलालीलसितपरिहासैकरसिकाः ॥
मूकान्वाचालयितुमपि शक्ता पतिपते
कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥ १३ ॥
अस्मजिह्वाग्रसिंहासनमुपनयतु स्वोक्तिधारामुदारा
मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ॥
ऋत्यन्मृत्युंजयोचैर्मुकुटतटकुटीनिःस्रवत्स्वः स्रवन्ती
कछोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यहृद्याम् ॥ १४ ॥




 यद्यप्येवं तथाऽपि विपुलानां दुग्वाब्धेः क्षीरसमुद्रस्य लहरीणां प्रवाहाणां लसन्त
श्रवकासन्तो ये कलोला बृहत्तरङ्गास्तेषामाली पङ्किस्तस्या लासिते परिहास एकरसिका
मुख्यरसिकास्ततोऽप्यतिस्वच्छा यतिपतेर्विद्यातीर्थस्य शंकरस्य वाऽमी कटाक्षा मूका
नपि वाचालयितुं शक्ताः समर्था मय्युलसन्त्यतोऽघटितं यदभीष्टं तस्य ममाघटिता
भीष्टस्य घटने भृशामतिशयेन शक्ता इत्यत्र किं चित्रं किमप्याश्चर्यं न भवतीत्यर्थः ।
भृशमघटिताभीष्टस्य घटने किं चित्रमिति वा ॥ १३ ॥[मूकान्वागिन्द्रियानुग्रहविरहि
णः पुरुषानिति यावत् । वाचालयितुमपि ‘स्याज्जल्पाकस्तु वाचालः' इत्यमराब्दहु
जल्पनशीलं कर्तुमपीत्यर्थः ] ।। १३ ॥
 एवमपि चित्तस्थैर्यमलभमानी जगज्जननीं सरस्वतीं प्रार्थयते । अस्मदिति । अद्वैता
चार्यपादस्सुत्या श्रीशंकराचार्यपादस्तुत्या कृतं संपादितं यत्सुकृतं पुण्यं तेनोदारता
यस्याः कृतं मुकृतं येन तस्मिन् । मय्युदारता यस्या इति वा । सा शारदाम्बा नृत्यतो
मृत्युंजयस्य शिवस्योचैर्मुकुटतटकुट्या निःस्रवन्ती या स्व:सरिद्रङ्गा तस्याः कलोलानामुद्धे
लोऽनतिवेलोऽत्यर्थो यः कोलाहलस्तस्य यो मदो गर्वोऽहंकारस्तस्य लहरीणां खण्डि
खण्डनकर्तृ यत्पाण्डित्यं तेन हृद्यां मनोज्ञामुदारां विशालां स्वीयां व्याहारधारामस्म
जिह्वाग्रमेव सिंहासनमुपनयतु जिह्वाग्रलक्षणसिंहासनसमीपं प्रापयतु । अभ्यर्थनाय
लोट् । स्रग्धरा-
 ‘म्रभैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्’ इति लक्षणात् ॥ १४ ॥
[ शारदेति । ‘स भूरिति व्याहरत् । तेन भुवमसृजत’ इति श्रुतेः सकलपृथ्व्यादिसृष्ट
घणवव्याहृत्यादिशब्दब्रह्मपूर्वकत्वात्तदधिष्ठातृरज:मधानमायोपहितेश्धरलीलाविग्रहकम
लासनशक्त्याः सरस्वत्याः प्रणवादिसकलशब्दब्रह्माधिष्ठात्र्याः समुचितमेव जगज्जन्
हेतुत्वेनाम्बात्वमिति तत्वम् । [ स्वेति । स्वस्याऽऽत्मनो या उक्तयस्तासां या धा
 


१ ख. 'र्थरूपस्य । २ ख. म. 'लोऽति।